SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीयखरहे तात्पर्य्यवादः । नन्धप्रयोजकमिदं वाक्यार्थगोचरयथार्थज्ञानपूर्वकत्वमेव शब्दप्रामाण्ये तन्तं न तु तादृशज्ञानस्य शब्दाअन्यत्वमपि गौरवात, अन्यथा वेदेपि तव विकटकत्वेन प्रामाण्यं स्यात् लोके तथा दर्शनात, एवं . अनादिमीमांसासिन्यायेनावगततात्पात् वेदादर्य प्रतौत्य पूर्वपूर्वाध्यापकेन उच्चरिताहेदादुत्तरोत्तरस्याप्यध्ययनतदर्थप्रतीतिरित्यनादितैवातः किं स्वतनत्र पुरुषमा तत्प्रयोजनस्य परतन्त्रादेव सिंहः । किन णाय 'वाक्यानि स्ववाक्याथैत्यर्थ इति द्रव्यं । 'तादृति, पत्र खसजातीयेति मन्दविशेषणं देयं तेन स्मृतौ भारते च न व्यभिचारतादवस्थ्यं, 'एतदभावादिनि स्वसमानजातीयोच्चारणानपेहोचरितमातीयत्व-शब्दाजन्यवाक्यार्थज्ञानजन्यजातीयत्वयोरभावादित्यर्थः, 'अन्यथेति प्रत्यक्षादिना ग्रहौतार्थकलौकिकताक्ये तथा दर्शनेन तत्कल्पने इत्यर्थः, 'लोके लौकिकवाक्ये । 'मौमामामिति साघवादिज्ञानमहकतेत्यर्थः, 'न्याय' अनुमानं, 'अध्ययनतदर्थप्रतौतिरिति अध्ययने मति तदर्थप्रतीतिरित्यर्थः, ततो वेदप्रयोग रति शेषः। 'स्वतन्त्रपुरुषेणेति सजातीयोचारणानपेचवेदोच्चारथिक्षपुरघेणेत्यर्थः, 'परतन्तादेवेति तादृशोच्चारणमापेक्षवेदोधारयिवारपादेवेत्यर्थः । मनु मर्गाद्यकालीनवेदायोगस्य वेदजन्यवाक्यार्थचानप्रयोजवं न सम्भवति प्रलये वेदोच्छेदादतो भगवमिद्धिरित्यतपाह, "किञ्चेति, 'पूर्वकाल इति हेनुतावच्छेदकावधिभिनव
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy