________________
३००
fernat
'वेदमूलकत्वकल्पना । चन्नादिमहाजनपरिग्रहादनादिवेदप्रवाहप्रामाण्यावधारणेऽपि तन्निर्वाहकेतरानपेक्षमूलभूतप्रमाणाभावेनानाश्वास एवं अन्यथा स्मृत्याचारयोरप्येवं प्रामाण्यावधारणे प्रमाणमूलकत्वकल्पना ( ) न स्यात् । तस्मादाश्वासवौजपरानपेक्षेश्वरप्रत्यक्षमूलकत्वादेव वेदस्य प्रामाण्यं महाजनपरिग्रहादवधार्य्यते । एतेनानुमानमपि निरस्तं । मूलभूत प्रत्यक्षं विना वेदप्रामाण्यानुपपत्त्या साध्याभावसिद्धौ बाधात् ।
मायावधारणादित्यत श्राह श्रनादोति, परिग्रहादिति महापरिग्रहादित्यर्थः, 'परिग्रहः' अध्ययनाध्यापन- तदर्थानुष्ठानादि, 'समिति महाजनपरिग्रह निर्वाहकं यन्महाजनानां ज्ञानजनकं प्रमाणं तद्रूपे तरप्रामाण्याधीनप्रामाण्यकेतर मूलभूतप्रमाएकत्वाभावेनेत्यर्थः, 'अनाश्वास एवेति वेदजन्यप्रमाया श्रप्रमात्वअमन एवेत्यर्थः, 'एवमिति महाजनपरिग्रहेणेत्यर्थः, ' 'प्रमाणमूलकवेति वेदमूलकत्वेत्यर्थः, 'श्राश्वासवोजेति प्रामाण्यवीजेत्यर्थः, 'परामपचेति नित्येत्यर्थः, 'ईश्वरप्रत्यचेति ईश्वरौयोपादानप्रत्यचेत्यर्थः, श्रीमानमपीति श्रध्ययमपक्षकानुमानमपौत्यर्थः, 'प्रत्यचं विना ' नित्यप्रत्यचमूलक विमा, 'प्रामाण्यानुपपत्या' स्वतः प्रामाखानुप
"
(1) प्रमाणान्तरमूलकल्पनेति ख०,
म० ।