________________
शब्दाल्यतुरीयखण्डे तात्पर्य्यवादः । ११ ननु वोदो न पौरुषेयः अस्मय॑माणककत्वादिति बाधकमविति चेत् । न। कपिल-कणाद-गौतमस्तच्छिष्यैश्चाद्यपर्यन्तं वेदे सकतकत्वस्मरणस्य प्रतीयमानत्वात् । न च मूलभूतानुभवाभावात् स्मरणानुपपत्तिः, पौरुषेयत्वानुमानादेवानुभवात् । अस्मरणमेव तत्र बाधकमिति चेत् । न । एवं सत्यस्मरणाननुभवयोर
---- ----- --------...-.--
पाया। मत्प्रतिपक्षमा मते, 'नन्विति, वेदत्वं न पोषयत्ति अध्ययनविधिविषयतावच्छेदकत्वे मनि मार्यमाणकर्ष कात्तित्वात व्यतिरेकेण भारतत्वं दृष्टान्त इत्यत्र तात्पर्य, यथाश्रते “मा ते भवत्तित्यादौ व्यभिचारादिति मन्तव्यं, रममाणक कार्य स्मृतिबोधितपौषेयत्वकत्वं, तादृशाम तेरप्रचपत्येऽपि पिलादीमा दर्शनकर्तृणां तादृशस्मनिज्ञानसत्त्वाद्धेतुः स्वरूपामिद्ध इति समा. धत्ते, 'कपिलेति, ‘मकर्टकत्वस्मरणस्येति पौरुषेयत्वबोधकस्ट ते रित्यर्थः । 'मूलभूतेति स्मतिक्रतुदै पौरुषेयत्वानुभवाभावादित्यर्थः, नबोधकमूलभुतश्रुतिविरहादिति भावः । ‘मारणानुपपत्तिः' स्मृतिप्रणयनानुपपत्तिः, 'अनुभवादिति स्मृतिकदे पौरुषत्वानुभवा - दित्यर्थः, नपाचानभानावेदे पौरुषेयत्वमवधार्य स्मृतिप्रणयनमिति भावः । 'अम्मरणमेवेति पत्र मरणपदं स्मरणायकज्ञानपरं, स्मृतिकर्वेदै पौरुषेयत्वविषयकस्मरणाभाव एवेत्यर्थः, 'तच बाधकमिति वेदगोचरपौरुषेषत्वानुभवादिबाधकमित्यर्थः, स्मृतिकर्ताद्गोचर मारणभावेन तद्गोचरानुभवाभावः साधनौयति भावः । 'अम्म