SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ भन्दाखतुरीयखणे शब्दानित्यतावादः । भानु भाभिया गत्वादिकमेव शुकौयत्वादिया नाना कर्ष मोचते इत्यत पाइ, 'गत्वन्विति, 'अननुगतत्वेनेति, यद्यपि नानाসির গলসানিৰ্মিাৰ লাৱাৰম্বিয়সহসানमाय तेनैव गणेशशकतावच्छेदकजानिमदर्णत्वेनैव का(१) अनुगमगकारव्यवहारः सम्भवत्येव तादृशोपाध्यप्रतिसन्धानेऽपि गकारानुगतमत्या अनुगतत्वमौकारे तु शुकप्रभवत्वाद्युपारप्रतिमन्धानेऽपि कोक गकारादिनानावणेम्वनुगतमत्यनुरोधात् तेष्वपि शुकप्रयोज्यजातिप्रसङ्गो दुरिः, तथापि शकादितत्सत्प्राणिप्रयोज्यजातियदि कावादिपञ्चाशमातियापिका तदा प्राणिशतममुचरितेषु ककारादिपश्चापदणेष तत्तत्माणिप्रयोज्यजातिमतस्वीकारेऽतिरिकपनानातिकन्यनागौरवं स्थात् कलादिपश्चा गजातीनां सत्तत्राणिप्रयोज्य. जातिव्यापकत्वे तु प्राणिशतसमुच्चरितेय्वपि कादिपञ्चाशदर्णष कलादयः पञ्चादेव जातयो न तु शतानि इत्येव गत्लादिजातेर नुगतले मुखयुक्तिः, इदन्तु बोध्यं कत्यव्यायशकरभव-तत्तदृशप्रभवतारत्वमेक एवं खकारादिवर्णान्तरेवपि जन्यतापच्छेदकमातेरननुपगमेऽपि सत्यभावादन्यथा एकोयत्न-तरंगप्रमत्व-तारवादीनां जातिमाङ्ग पित्तेः शुकमभवत्व:तहेशप्रभवत्व-तारखंचानीयमाक्षात्कार प्रतिबन्धकतावच्छेदकशब्दजातित्याधुपाधिभिरेव ककारादि चिवा यदेशीयककारादिचाप शकीयत्वाद्यनुगतबुद्धेः सम्भवान् शककलमेव मामान्य नह्याप्पञ्च तारख-तद्देशप्रभवत्वमेकं शुकगकारम् तदंशप्रभवतार चमत्वेन जातियखौकारे माइदित्यपि वदन्ति । अतएवेति । ६९) गयटेम गगोशबोधनादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy