SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ चिन्मय ': तारत्वादिविरुद्धधर्म्मसंसर्गाञ्चानित्यत्वे सैवेयगुर्जरीत्यादिप्रत्यभिज्ञा तज्जातीयत्वविषया तथा वर्ण प्रत्यभिशापि । अन्यथा ध्वनयोऽपि नित्याः स्युः उत्पत्ति-वि'दिना विपञ्चप्रभृतेरुपग्रहः, सहकारिविशेषवशात् यन्त्रादेरपि वर्णोत्पादकत्वमते चेदं । ननु दिग्देशप्रयोज्य धासाधारणपद् शक्यतावच्छेदकत्वाच्या तित्वानुपपत्तिरित्यत श्राह 'श्रव्यपदेश्यत्वे - ऽपौति श्रमाधारणपदशकयताभवच्छेदकत्वेऽपीत्यर्थः, 'माधुर्य्यावान्तरवदिति, 'अन्यथा' दिगादिप्रयोज्यजातीनामसत्त्वे, 'न न्यादेवेति, तथाच तादृशजात्यनुरोधात् गकारव्यक्तौनां नानात्वादवश्यं गकाराद्यनुगतमत्थर्थं गत्वादिजातिरम्यपेतव्येति तदवच्छिन्नाभेद्विषयिष्येव प्रस्थभिज्ञा भविष्यतौति न्यायमतनिगर्भः । शङ्कते, ' तथापीति, 'परापरेति, शकयत्वादिकं कल्वममानाधिकरणजातिभिन्नं श्रव्यभिचारिकलव्यभिचारित्वात् रूपत्वादिवद्दटत्वादिवदेति भावः । ककारगतशकयत्वस्य कवाव्यभिचारित्वादुहेतोः स्वरूपासिद्धिरित्याशयेन परिहरति, 'शुक्रेति । ननु कत्वादिव्याप्यायाः शुकौयत्वजातेर्मानात्वे ककारादावनुगतः शुकौयत्वव्यवहारः कथं स्यादत श्राह, 'तया चेति (१) तादृशमानाजात्या चेत्यर्थः, 'शुकादिप्रभवत्वं' तत्प्रयोज्यत्वं, शङ्खते, 'न चेति, ९) मिरस्यति, 'गलादिनेति, गलं विना शुकौयलं कारे शुकीय विभा च गत्वं स्वोगकारे वर्त्तमानं शकीयकारे मिथः सौर्णभिति भावः । (१) 'सत्य' तथा 'तिपाठः कचिम्मनपुस्तके वर्त्तत इति । (९) वृयाख्याने 'न free 'म चेतिपाठो युज्यते ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy