SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सत्वचिन्तामणौ पदैरमौ । अन्विता इति) निौँ ते वेदस्यापि न लत्कुतः । न चैवं शब्दस्य प्रमाणत्वमपि, अनुमानादेव वाक्यार्थप्रमोत्पत्तरिति। प्राभाकरास्तु व्यभिचारिशब्दव्याहत्तमव्यभिचार्य पदार्थाः, 'अन्विताः' परस्परसंमर्गवन्तः, 'दति निणों ते' इत्यनुमारे बेदस्यलेऽपि शाब्दबोधान् प्रागर्थे निर्णोते, 'वेद स्थापि'. 'नन्' 'प्रन्वादकलं. न कुन इत्य वयः । दूषणान्तरमाह, न चेति न बेलार्थः, ‘एवं सर्वत्र शाब्दयोधा प्रापदार्शसंभारमानम्माम्यकदे, 'प्रमाणत्वमपि वाकार्यवोधजनकत्वमपि, पिहानीति ॥ । 'अनुमागादेवेति, पाग्दमावयन एवानुमान देवाभिमानक्याप्रमात्यले. शब्दस्य संसर्गप्रमाजकत्वक मनायां प्रयोजनामा मात्र कपिञ्जलानाम्न नेता दी कपिन नएदायविषयका बन्द कार कप्रतोतिमिनि मामान्यतस्तात्पर्यग्रहोऽलित इति कमञ्जमा - भदायावन किया जाना दोनानुनाद: लोनयन च विशि तात्पर्यज्ञानस्य पंचितत। ग्टहीतग्राहिमादानभरकरणतया लौकिकशब्दोऽनुवादक मिनरलाग्यलि, 'प्राभाकर स्वित्यादिना.'५) 'यभिचारिश ति प्रगितिस्वरूपा गोव्य यावृत्त मत्यर्थः, यदा चिन्म - (२। 'पृटी । : असो कि योष इति ! ॥ प्रयोजनाभावादित्याय निव, ग० । ।। कमिजल गादिः प्रामासार विवादिन्यन्तः पाठ. खगचिकित पुस्तकादय नास्ति ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy