________________
शब्दाचख शब्दाप्रामाणवादः ।
नुगतप्रमाप्रयोजकमुपेयं यदभावादनातोक्तवाक्याद प्रमा अन्यथा कार्यवैचिचा) न स्यात्, तच ज्ञात
,
स्वादिप्रवृत्तिहेतुज्ञानजनकव्यावृत्तमित्यर्थः, न त्वप्रमाजनक व्यावृत्तमित्यर्थः तैरप्रमानभ्युपगमात् 'श्रव्यभिचारीति निखिलप्रमाजननानीत्यर्थः किञ्चिदिति शेषः, 'श्रप्रमा' प्रमाविरहः, 'कार्यचिन्वमिति क्वचित्प्रमा कचित्तदभाव इत्येवं रूपमित्यर्थः । न चैवं मन्दमानाच्छ प्रति किश्चित्कारणभ्यपगमे तन्मते प्रमाथा - गुणजन्यत्वापत्ति:(९) प्रमात्वघटितधर्मावच्छिन्न कार्यतामवियोगिककाल रणाश्रयस्यैव गुणत्वात् तथाच तम्बापमिद्धान्त इति वाच्यं । शाब्दजामलमेव हि तस्य कार्यतावच्छेदकं न तु शाब्दममालं गौरवात् व्यावृत्त्यभावाविति न तस्य गुणत्वमिति भावः । परिशेषमोकय्यार्थ तत्स्वरूपाभिधाय तज्ज्ञानकारणाचं माधयति, ४) 'तति तछब्द
18)
19
मात् कार्य
क० ।
(२) तथा भैरमा खोशिय तेषां मते कार्यवैचित्यम्य कारगावैचित्यप्रयोज्यदात्प्रमाश्रयावैचित्यार्थ प्रमात्वादणिनं प्रति गुणत्वेन
प्रभात्यावमिं प्रति दोवेन कारयत्यमवश्यमुपेयं, किन्तु प्रमा नोक्रियते तेषां मने प्रसा-भ्रमयोर्वैचित्यासम्भवात् प्रमात्वावच्ि पति गुणत्वेन कारणत्वं निष्प्रयोजन कमिति गुगजन्यत्वापादनं सम्भवदुक्तिकमिति भावः ।
मामावर्त्तकं यते व्यप्रमा नास्ति तन्मते प्रमात्वमव्यावर्क्सafafa arra
1
(४) परित्यादिः साधयतीत्यन्तः पाठः ख-चिहितपुखकदये नाति ।