SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ चितामा वृत्तिप्रमाप्रयोजकमित्यर्थः, 'ज्ञातमुपयुब्धत रति शाब्दबोध मतोत्यादिः, जामवृत्तिशाब्दबोधकारणतायां विषयतथाऽवच्छेदकामत्यर्थः, प्रमेयमावस्यैव स्खलिङ्गकानुमितौ ज्ञानोपयोगिवेन सिद्धमाधनवारणय भाब्दज्ञानेति । शादजामश्च स्वाविषयकत्वेन विशोषोयोन पदादिजन्यपदार्थोपस्थितिमिष्ठायाः स्वविषयकशाब्दजानकारणताया विषयतासम्बन्धेनावच्छेदकत्वमादाय न गिद्धमाधर्म । शाब्दबोधजनकोभृतज्ञानविषयन्त नार्थः भगवज्ञानप्रादाय नैयाविकम सिमाधनात् तन्मतेऽपि तच्छाब्दबद्धिं पति स्वरूपयोग्यस्य জানাৰীৰহ্মাল না মানানয়ন যিমাম্বানি मन्तव्यं । 'जायमानकरण इनि, पत्र मानन्धर्थ: निष्ठत्वं, अचयसाम्य वैशक्षस्येम, तथा भायमानकरणभिष्टत्व भरि भानोपयोगिव्यभिपारिवेलपपलादित्यर्थः, 'जानोपयोगौधन ज्ञानपद) शाब्दयोधपरं, अन्यथा व्याप्तौ यभिचारान्। भाथे विशिय ब्दिबोध--- प्रवेगात् यज्जायमानकरणनिष्ठले मति यजमानोपयोगियभिचारिवलक्षण्यं भवति तज्ज्ञानवृत्तिवाविषयतजानकारणताया: १) विषयतया अवच्छेदकं भवतीति मामा-यतो काप्तिम्लाभाय मामाखतो ज्ञानेत्युक्तं, हनुरादिमिर पित्ताधभावे भूयोऽवयवेन्द्रियससिक प प्रत्यक्षमादाय व्यशिधारवारणाय सत्यन्तं। आयमानकरणत्वञ्च जामावच्छिन्नतत्प्रमाकरणतावत्वं, अन्यथा चक्षुरादेरपि भायमानत्वेन करणत्वेन च तवृत्तिभूयोऽवयवेन्द्रियमन्त्रिकर्षादौ -- - - (१) दितीयज्ञानपदमिति क। (१) तज्ञानत्तितमभानकारणताया इति ख, ग.।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy