SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामो नुवादलतापत्तेश्च । तस्मात् भ्रमाद्यजन्यत्वं प्राप्तोतत्वं अबाधितार्थकत्वं यथार्थतात्पर्यकत्वं निरस्तव्यभिचारशङ्कत्वं अन्यहा व्यभिचारित्यारत्तं यत्तमोत्पादकं तत् स्वरूपसत् न जातं। अन्यथा तादृशस्य वाक्यार्था - - - .. .. . . . . . . . -... --~-- विशेषतोऽपाधितार्थकत्व निश्चयस्येव हेतुन्दन वक्तव्यलादिति भावः । उपमंहरति, 'तस्मादिति, भिमाद्यजन्यत्वमिति। यद्यप्यपि चेत्यादिना भ्रमाद्यजन्यत्वज्ञानस्य हेतुत्वमभ्युपगतं तथाप्येकदेशिमतेन तदभिधामाम्न दोषः । 'प्राप्तोतया मति नत्यदार्थ विशेष्यक-तत्पदार्थप्रका• रकयथार्थप्रतीतिमदुकवरूपं तत्पदार्थवत्तत्पदार्थमनीतिमद् ऋत्वका वा प्राप्तोकवमित्यर्थः. 'अाधितेनि अन्यदार्थवत्तापदार्यप्रतीतिजनकत्वमित्यर्थः, 'यथाति नदि शेयक तत्प्रकारअयथार्थपतीतोछयोमरितलकप सत्यदार्थवत्तत्पदार्थप्रतीतौधयोगितलरूपं वा यथार्थतात्पर्य्यकत्वासत्यर्थः, निरस्तेति निरस्ता व्यभिचारणा प्रमित्यजनकाशा यास्तत्वमिति व्युत्पत्त्या प्रमाजनकत्वमित्यर्थः, नदि व्यक-ताप्रकारकयथार्णप्रतीतिजनकत्वमिति यावत्, 'अन्यहा' दोषाभावादिकं वा, 'यत्प्रमोत्यादकमिति यत्प्रमोत्पादकतया पराभिमतमित्यर्थः, 'स्वरूपमदिति गगनादिवदव्यवहितपूर्ववर्त्तिमावमित्यर्थः, शाद प्रभोत्पादकमिति शेषः । 'अन्यथेति प्राप्तोकधादिज्ञानस्य शाब्दप्रमोत्पादकत्वे इत्यर्थः, तादृशस्येति प्राप्नोक्कादिपदस्येत्यर्थः, स्मारितत्वसम्बन्धेनेति शेषः, 'वाक्याति तत्पदार्थ
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy