SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ सावचिन्तामणौ चेत्, म, काल-कपालान्यासत्तिघटनागभावः कार्यद्रध्यानाधाराधारः कार्यद्रव्यानधिकरणका-धिकरण सियसिद्धिव्याघातात् । तथाच कालो न कार्याद्रव्यानाधारः तदत्ताप्रमित्यविषयत्वादिति फलितं । अत्र सुखादि सिद्धिमाह, 'कालकपीन्यति, कार्यद्रव्यानाधारत्वं कार्यद्रव्यानधिकरणवृत्तित्वं तथाच कालादेः गौरालोकादिकार्यद्रव्याधारत्वसामान्याभावेन तवृत्ति धम्मताबलेन तादृशकालसिद्धिरिति । न च दिपार्थान्तरं तादृशकालासिद्धौ दिनोऽपि ताइप्यासिद्धे, म हौदानी कापि दिक् सकलकार्यत्रव्यशुन्या, तथाच तादृशकालावच्छेदकत्वनैव दिशोऽपि ताप्यसिद्धिरिति तत्सद्धिरप्रत्यू हैव । म च भूतलादित्तित्वेनार्थान्तरं, घटप्रागभावाधिकरगीभूतभूतलादेः कार्यव्याधिकर यात्वनियमात् प्रागभावमा प्रतियोगिसमानदेशत्वात् । न च कालस्यापि कार्य्यद्रव्याधिकरणत्वेन तमित्वाभावाद्वाध इति वाच्यं । अखण्डस्य तथात्वेऽप्येककालोपाधिः तथात्वेन बाधाभावात् । घटनागभावः एतत्कालीनघटस्य प्रागभावः तेन वृत्तप्रलयसिद्धिः, अतएव प्रागियपि, एकदैव मर्च माण्डनाश इति मतेनेदं । केचित्तु एतद्ब्रह्माण्डवृत्तित्वं कार्यप्रये विशेषणमित्याछुः । अतएव खगडप्रलयसिद्धये हितोयसाध्ये कार्याधिकरणपदं तस्यैव खण्डप्रलयपदार्थत्वात् । यत्तु महाप्रलथेनान्तरवारणाय 'सदिति, तम, प्रागभावस्य महाप्रलयत्तित्वाभावादेव सदसम्भवात्, का. ाधिकरणत्वञ्च भावकार्याधिकरणत्वं, 'अभावत्वादिति । नन्धिदं कार्यअध्याधिकरणान्योन्याभावे व्यभिचारि अन्योन्याभावस्य प्रतियोगितावच्छेदकासमानाधिकरणलेम सत्र साध्यामत्त्वादिति चेत्, न. तस्यापि कार्थश्यामधिकरणे सिपाधयिषितकाले सत्त्वेन पक्षसमत्वात् अन्यथा नित्यावथाधाता।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy