________________
शब्दाख्यतुरोयखण्डे उच्छमप्रच्छन्नवादः। .
माचारः परीक्षकाणां, तस्य च वेदत्वं नेश्वरप्रणीतत्वेन शक्तिहणार्थतहचने व्यभिचारात्, किन्तु साहशाचारस्य वेदमूलत्वनियमादिति। स्यादेतत्, प्रलये सत्येवमेव तत् स एव तु नास्ति प्रमाणाभावात् इति
वाक्यस्म लघुत्वगतएवेत्यर्थः, 'परौक्षकाणां' पण्डितानां । मनु मर्गादौ स्मृत्याचारान्यथानुपपत्त्या मूलभूतं मिद्धं तस्य वेदत्वं कुतः ईश्वर प्रणीतत्वम्य शनिग्रहार्थतवचने व्यभिचारादित्यत पाह, 'तस्य चेति, 'तद्वचन इति घटमानयेत्यादितवाक्य इत्यर्थः, 'किन्विति, इदमुपलक्षणां तस्य ईश्वरज्ञानजन्यवादेव शब्दजन्यवाक्यार्थशानजन्यत्वं दृष्टार्थकत्वाभावादेव सत्यन्नादलं तथाच किमपर आशयने वेदत्वे इत्यादि द्रष्टव्यं । 'प्रन्नये मतीति काले कार्यद्रव्याधिकरणभेदे मतोत्यर्थः, 'एवमेतदिति, ‘एतन्' अष्टका दिवोधकं स्मृत्यादिकं, 'एवं' बेदमूलमित्यर्थः, 'म एत' काले कार्यद्रव्याधिकरणभेद एक, यथावते
कल्पनं तथापि तस्य वंदत्वं कुत इत्यत आह, तस्य चेति, 'तवचन' घटमानयेत्यादौ, 'किन्विति । न चावाप्रयोजकत्व तथाच शक्तिग्राहकतहनवत् तन्भल-तहाफास्यापि वेदत्वं साम्विति वाच्यं । शब्द-तदपजीवी. व्यादिलक्षणाक्रामत्वेन तम्य वेदत्वादन्यथाश्वमेधेन यले तेत्यादेरप्यवेदत्वमा स्थादिति भावः। उपोधातसङ्गतिमाह, ‘स्यादेतदिति, 'कालेन्युम- : लक्षणं कालोपाधि-दिगुमाध्यादिकमधि बोध्यं । एतच घटप्रागभावस्याकाम... बक्षितया अर्थान्तरं मा भूदिति बाधस्फोरणाय, तेग कार्यदव्यानधिकरण- . स्वेव कार्यव्याधिकरणभिन्नत्वस्य विवक्षितत्यात् कपालम्यातधात्वात् पक्ष