________________
ब्धतामधिगत्य प्रवृत्तिः। नन्वेवं स्मृतिरस्तु वेदमूला मङ्गलाद्याचारल्वौश्वरादेव भविष्यति घट-लिप्यादि सम्प्रदायवदिति चेत, न, बहुव्यापारघटितस्य तत्तदाचारस्य गुरुत्वेन (१)मङ्गलमाचरेदित्यादिवाक्यस्यैव लाघवेन कल्पनात् । न च मङ्गलादिपदशक्तिग्रहार्थमाचार आवश्यक इति वाच्यं । स्वर्गादिपदवद्वाक्यार्थे तदुपपत्तेः । अतएव यच वचनमाचात् परप्रतिपत्तिस्तव स्विनि प्रायते, 'नन्वेवमिति, 'मङ्गलाद्याचारः' श्राद्यमङ्गलाचारः, 'ईश्वरेति ईश्वरस्याचारादित्यर्थः, 'घट-लिप्यादीति, यद्यपि स्मृतिरप्याचारवदौश्वराचारमूला सम्भवति तथाप्यदृष्टार्थकस्मतेर्वेदमूलकखानुरोधेन स्मृतौ नागशितं । 'बहुव्यापारेति वाक्यापेक्षया बहुतरकायादिव्यापारमाध्यस्येत्यर्थः, 'तत्तदाचारस्येति पूजादिरूपमङ्गलादिक्रियाया इत्यर्थः, 'मङ्गलमिति, तत्रानुपूर्वी विशेषोऽविवक्षितः तदनुमानस्यासम्भवात्, ‘शक्रिग्रहार्थमिति, ईश्वरस्यैव प्रयोज्य - प्रयोजकदेहं परिग्रह्य प्रथमं शक्तियाहकत्वादिति भावः। 'स्वर्गादिपदवदिति, यथा स्वर्गादिपदस्य “यन्न दुःखेम सम्भिनमित्यादिवाक्यस्थम्य भक्तियहस्तथा मङ्गला दिपदस्थापि तदुपपत्तेरिति, तथाच वाक्यघटकीभूतस्य शक्तियः प्रकारामारादिति भावः । मङ्गलपदं नति-स्तुत्यादिपरं, 'श्रतएवेति यत एव व्यापारापेक्षया । . (१) 'मलमाचरेदिति देवतास्तुत्यादिकमाघरेदित्यर्थः, तदपि वास्तवा- . भिप्राय, वखत इदानीमानुपूर्यनिश्चय एव वेदत्वेनैव तदनुमानमिति । अतरवेति वाक्या पेक्षया थाचारस्य गुरुत्वादेवेत्यर्थः । नग्धस्तु वाक्यस्य