SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ भिकामों बोम्बतासत्ती अपि न हेतू अयोग्ये धनासबेपतयः चारजन्यसंसर्गज्ञानाभावेन तत्यागभावाभावात् । नवं बाधाभावस्यानुसित्यादापि हेतुत्वं, प्रागभाषा बधाश्रुतन्त(२) म भङ्ग छते उत्पन पुनरुत्पादस्यले प्रागभावेतरमकसकारणमयेऽपि प्रागभावविरहेण व्यभिचारात(९) अन्यथा पागभावस्य. देखतेव न मिोदिति ध्येयं । मनु गदौजला-वयबोधतातार्यके हो विमलं जलमित्यादी नदी-जलयोरम्बयबोधानन्तरं नदी कच्छाग्वयबोधवारणाय नोभाकाक्षा हेतुरपि तु घटः कर्मवमित्यादी घटवत्कर्मन्वमित्या दिगदावयबोधस्य घटमानयेता दो वक्रः शाब्दबोधदयेच्छा विनापि धारावाहिकमाइयोधमा च वारणाय या इतस्तत्रैव कारणा कराभावरूप वामशकात्यादको दोषान्तरमान,. 'एतति,४) 'न हेa.', यासामिति मेष:, प्रयोग समाजन्न पति घटः कर्मानमित्यादाविवेति शेषः, 'तत्प्रागभागभावान' लदारणजन्यमंसर्गावगमभागभावस्यैवाभावात्, शाब्दबोधामागेपपारिति, शेषः । लनु अनुमित्या दिश्यले लाघवतो विभिटबुद्धिमामान्य प्रत्येक सदभावनिमयाभावस्य हतुवकपमाछाब्दबोधेऽपि पाधा (१) सागभावाभावसत्यादिति का । (१) भागभावत्वेग प्रागभावकारग्रतारखण्टन विधा। (२) कारणसावे कार्यानुत्पादादित्ययः । (७) साकाया हेतुत्वे चेत्यर्थः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy