SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ RA "चिन्तामयो भेदाम्बवबोधाभावस्य घटपदस्य धर्मितावच्छेदकका व्यवहितपूर्ववर्त्तिता- कर्माखपद विशेषणतावच्छेदकक निश्चयत्वावच्छिन्नाभावप्रयुत्वेऽपि न चतिः कार्य्यतावच्छेदकावच्छिन्नाभावस्यैव कारणतावच्छेदकावकिभावप्रयुकत्वेन घटट्टत्तिकमिति भेदाम्बय बुद्धिलघटितaffararata fननिचयमावच्छिन्नाभावाप्रयुक्तत्वात् तादृ भेदान् विघटितधर्माम्य तत्कार्य्यताननच्छेदकत्वादिति नाति. स्वातिभापि, इत्थञ्च कल-कर्तृकरणत्वादिविशेष्यका धेवतासंसर्गक घटपटादिपकारकशाब्दबोधेऽव्यवहितपूर्ववर्त्तितासम्बन्धेन घटपटादिपदेऽनुस्वारादिमवतोत्तरवर्त्तितामन्वेनानुखारादिपदे घटपदादिकाङ्क्षा तेन घटं पटं घटेन पटेन इत्यादावेव arguraratधो न तु घट: कत्वं पण कर्माले ट: कलं पटः कलेलं घटः करणलं पटः करणत्वमित्यादौ तथान्वयबोधः, एवं कृति - व्यापाराश्रयत्वादिविशेष्यकानुकूलव- विषयित्वनिम्म् पितत्वादिसंसर्गकामयन-गमन-दर्शनादिपकारककाब्दबोधं प्रति श्रव्यवहितपूर्ववतासम्बन्धेन श्रानय-गच्छपश्यदाद यादिपद व्यवहितोत्तरवर्त्तितासम्बन्धेन त्यादिपदे अनय-गध-पक्ष पदादिमञ्चाकाङ्क्षा मानयति गच्छति पश्यत्तौत्यादावेव ताडुशान्वयबोधो न तु श्रानयनं कृतिः गमनं व्यापारः दर्शनमाश्रयत्वं saarat तथापयवोध इति निटं । न चैतेषां जानस्य हेतुले मानाभाव: कत्वादिविशेय्यकाधेयता संसर्गकघटादिप्रकारकशब्द बोधे विभतिजन्य कलाद्युपखिते तुलाभ्युपगमादेव घटः कर्ष-मित्यादौ तादृशात्वबोधाभावसम्भवादेवं कृत्यादि विशेषका नुकूल
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy