SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ . शब्दाखातुरीयखडे धासक्तिवादः । इत्यच खाक्यार्थबोधात्मकपदार्थोपस्थितितोऽपि महावाक्या.. बोधे बाधकाभावः, तस्या अपि तादृशजन्यतासम्बन्धेन पद शानविभिधत्वादिति चेत्, न, शाम्दानुभवमिष्ठजन्यतायाः कारणतापछेदकघटकत्वे गौरवात्, स्पतिमिष्ठजन्यतामात्रमन्वन्धेन पदानविशिष्ठ- . पदार्थस्मतित्वेन तामजन्यतामाचमम्बन्धन पदनानविशिष्ट पदार्थोपस्थितिलेज वा लाघवाद्वेतुत्वानिश्चिताव्यभिचार करूपस्थागुस्तायामेव मन्दिग्धव्यभिचाररूपेण कारणरकनपनाभावात् । वस्तुतस्तु पदशानविशिष्टपदार्थस्म तिवादिकमपि न प्रवेसने परन्तु विनक्षणतन्तदर्धविषयकलेनैव तत्तदविषयकशाप्दलावच्छिन्नं प्रति हे. सता, वैलक्षणयञ्च पद जन्यपदास्मतिनिट प्राब्दबुद्धिमामान्यजनकःतावच्छेदकतथा पजन्य-तत्तत्यदाय स्टनिनिः-तत्तापदार्थशाब्दबुजिनकतावच्छेदकतथा वा लाधना मिशः सनित्वयाप्यो जातिविशेषः । स्मृति-गादानभवमाधारपदापस्थिनिमावस्य तत्वे 'च न वैजायेन हेतुत्वसवः स्वादिलाभ्यां भाइयोपत्तेः । म च तवापि वारंयम हेतुत्वं सत्र पदजन्यपदार्थमृतायुद्धोधकारवशादच्छङ्खलपदार्थान्तरस्यापि भान तन तापदार्थम्यापि . घाब्दबोधापत्तिः आतेरांशिकत्वाभावादिति वाच्यं । पादयोधोपपायकपदजन्यपदार्थस्मतायुकृशन्नपदार्थान्तरभाने मानाभाशदिति • प्रातः । तदमत्, अस्तु साधवात् पर्वच पदार्थस्म तेरेव गाम्दधौहेतुत्वं तथापि विशेष्ये विशेषणमिति न्याय नेव शाब्दयोधी न तु विशिष्टवैशियविधयेत्युक्रमयुक्रमेव, यत्र हि खण्डवाक्यार्थबोधोत्सरं ममूहासंमानपढार्थ म तिः नवार्थसमाजग्रम्सम्य विशिष्ट-- .
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy