SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ "मयो: बेतत्वं उपाधिः सर्व्वच वर्णात्मकशब्दपक्षीकरणे व्योमगुणेषनित्येषु ध्वनिषु साध्याव्यापकत्वात् स्पर्शवत्पदस्य पक्षमाषव्यावर्त्तकत्वेन पचेतरत्वाच्चेति । यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसमुहरूपाणां पदानां, कुतस्तराच्च तत्समूहरूपस्य वाक्यस्य कुतस्तमाश्च तत्समूहस्य वेदस्येति । इति श्रीमद्गङ्गेोपाध्यायविरचिते तत्त्वचिन्तामणौ शब्दाख्यतुरीयखण्डे शब्दानित्यतावाद सिद्धान्तः ॥ " वेतत्वमिति, माधनव्यापकता परिहाराय 'स्वर्णवदिति, 'सर्व्वचेति सर्व्वसाध्ये इत्यर्थः, 'वर्णात्मकेति तथाच ध्वनेः पञ्चवहिर्भूतत्वात्तत्र माध्यव्यापकत्वमिति भावः । ध्वनेरपि नित्यलमते वायवीयत्वमते च तच साध्याध्यापकत्वासम्भवादाह, 'स्पर्शवदिति, 'पत्रमात्रव्यावर्त्तकत्वेनेति Gararaतो मध्ये पक्षमाचस्यैव व्यावर्त्तकत्वेनेत्यर्थः, यथाश्रुते परिमाणादेरपि व्यावर्त्तनादमङ्गतेः, 'पचेतरत्वादिति पचेतरत्वतुल्यत्वादित्यर्थः । मनु मास्तु वर्णो नित्यस्तथापि पदartiदास्तु नित्या एवेत्यत श्राह 'यदा चेति, 'तत्समूहरूपस्य ' पदसमूहरूपस्य, 'तत्समूहस्य' वाक्यसमूहस्य ॥ इति श्रीमथुरानाथ - तर्कवागीशविरचिते तत्त्वचिन्तामणिरसे शब्दाख्यतुरौयखण्डरहस्ये शब्दानित्यतावादविङ्कान्तरचं ॥
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy