________________
छन्दास्यतुरीषखहे उच्छमछमवादः ।
अथोच्छम्रप्रच्छन्नवादः ।
तथापि परतन्त्र पुरुष परम्पराधीनतया प्रवाहावि
69
अथोच्छवप्रच्छन्नवादरहस्यं ।
4000
ननु तथाtयप्रयोजकं स्वतन्त्र पुरुषप्रणौ तत्वरूपपौरुषेयत्वानुमाने वेदस्य ध्वमाप्रतियोगित्वरूप नित्यत्वाभावेऽपि प्रवाहाविच्छेदरूपनित्यादेव प्रामायोपपत्त्या प्रामाण्यान्यथानुपपत्तिरूपानुकूलतर्कविरहादित्यभिप्रायेण गुरुः शङ्खते, 'तथापीति वेदस्य ध्वमाप्रतियोगिरूपमित्यत्वाभावेऽपीत्यर्थः, 'परतन्वेति खाययोचारणानपेचोचारणन्यापूर्वी भिन्नानुपूर्वीकतयेत्यर्थः स्वपदं भेदप्रतियोग्यानुपूर्वोपरं । वस्तुतस्तु स्वाश्रयेतिस्थाने स्वजातीयाश्रयेति वक्रव्यं तेन परनये वर्णानामनित्यत्वाभ्युपगमे वर्षानामिव तत्तत्ममवेतानुपूर्व्याअपि नाशात् वाक्यभेदेनानुपूर्वीभेदस्यावश्यकत्वेऽपि न चतिः इत्यच स्वमये प्रवाहाविच्छेदहेतुत्वं तेन न्यायनये तादृशानु पूर्वी भिचानुपूर्व्वप्रसिद्धावपि न चतिः ।
केचि 'परतलेत्यादेः स्वसजातीयो चारपानपेचो चारणकान्यतयेत्यर्थः पदं भेदप्रतियोगिवाकापरं ददच्च न्यायनये घटादावेव
"