________________
referreat
च्छेदमेव नित्यत्वं ब्रूमः इति चेत्, न, स्मृत्याचारानुमिसानां शाखानामुच्छेददर्शनात् । स्यादेतत्, विवादपद
प्रसिद्धमित्याहु: । तदसत्, पृथुकस्यापूर्वी नुपूब्र्वीकवाक्यं श्रुवोच्चरिते तादृशानुपूबकवाक्ये प्रवाहाविच्छेदव्यभिचारित्वादिति ध्येयं ।
'प्रवाहाविच्छेदमेवेति, खसजातीयानधिकरणकाल कान्यत्वं 'प्रवाहाविच्छेद:', स्वजातीयन्वञ्च स्ववृत्तितत्तदानुपूर्व्याश्रयत्वं स्वस्यानुपूर्वी सजातीयानुपूर्व्याश्रयत्वं वा तेन परनये वर्णानामनित्यलाभ्युपगमे वाक्यभेदानुपूर्व्यो भेदस्यावश्यकत्वेऽपि न चतिः, माजात्येच तत्तदानुपूब्वौष्ठतिवेलच प्रेम भेटकूटप्रवेशाञ्च न प्रवाहाविच्छेदानमुगम इति भाव: । 'शाखानामिति श्रष्टका मङ्गलादिकर्त्तव्यताबोधकानामित्यर्थः, 'उच्छेददर्शनात्' सजातीयानधिकरणे तप्तकालेदर्शनात् तथाच प्रवाहाविच्छेदोऽसिद्ध इति भावः । प्रत्यचसिद्धवेदजातीया श्रनित्या एवं स्मृत्याचारानुमितवेदास्तु यावत्कालमनघौता श्रश्रुतानुमितखभावा निया एव नावच्छिन्ना इति मत्यन्तरमाशङ्कते, 'स्वादेतदिति श्रत्र वेदत्वं अध्ययन विषयत्वव्याप्यं न वा. प्रत्यचविषयत्वव्याप्यं न वा श्रमित्यत्वव्याणं न बेत्यादिविप्रतिपत्तिविधिकोटियाधिकार्मा निषेधकोटिर्मङ्गल होला काद्याद्याचारामुमितवेदानां श्रष्टकादिबोधकसात्यनुमितवेदानाञ्च श्रतीन्द्रियत्व-नित्यस्वीकर्तृणां गुरूणं, 'विवादपदमित्यादि प्रत्यक्षवेदमूलक स्मृतावंशतः सिद्धसाधनवारणाय, 'विवादपदमिति उच्छन्नमूलतः विवादपदविषय इत्यर्थः इदानोमा नप्रत्यचविषयवेद समान विषयकेतरेति या