________________
सचिननामगो
मानेन। वस्तुतस्तु यदि यथार्थतात्पर्य्यकत्वं ज्ञान शाअदप्रमोत्पादकं तदा लोक-वेदयोस्तादृशपदस्मारितत्वेन - पदार्थसंसर्गानुमितिसम्भवात् न शब्दः प्रमाणं स्यात् ।
कतेति भावः । नन्द विशेषतो यथार्थतापर्यनिश्चयस्य लौकिकवाक्यजन्यशाब्दबुद्धिं प्रत्येव हेतुत्वावेदस्यले तयभिचारी न दोषाय वेद नित्ववस्कयिनलपदार्थपरमिदमित्यादिक्रमेण मामान्यतः कपि अलपदार्थस्वादिप्रकारेण हमिश्यस्यैव हेतुत्वात् तस्य स विशिष्य भत्पदायें तापदार्थक ची नेवः दिनापि सामानतातत्यदार्थ तत्पदार्थवयनिश्यादेव मन्भवात्। न च मामान्यतस्तत्पदा तत्पदा र्यवत्वनिश्यएवं प्रथमं कथं स्यादिति वाच्यम् । अनुमानादितोऽपि तत्सम्भवात् अनुमानादिमा प्रथम धामान्यतस्तनियाभ्युपगमे यनवादकलाप्रमाकरित्यस्वरसादा, उचित, लोत-वेदयोरिति, शब्दात् पदार्थोपस्थित्यनन्तरमिति भेषः, तादृष्पदेति, कर्मत्यादिकं घटादि मत् खविशेषक-पटादिप्रकारायणार्थप्रनीतीच्यांच्चरितपद स्मारितलात् घटादिपदार्थतन, स्वप्रनीतीच्योचरितपदमारितलाशा घटनिष्टकरणववदिति क्रमेणेति षः, ‘पदार्थभर्गति भाब्दबोधा-- न्यूमानतिरिकविषयकपदार्थसंसर्गानुमितिसम्मवादित्यर्थः । भवन्नये सिद्धरनुमितिप्रतिबन्धकवाभावात्तात्पर्यघटकतया पूर्व पदार्थसंसर्गसिद्धावपि नानुमित्यसपपत्तिरिति भावः। 'न शब्दः प्रमाणं सादिति अनुमित्थनिरिक्षानुभवकरणं न स्थादित्यर्थः, तथा जितं वैशेषिकैरिति भावः। नन व्याप्तिस्मत्यादरनावश्यकतया