________________
"शब्दाख्यखण्डे तात्पर्य्यवादः ।
.
परतायां नातिकल्पणं तस्मात्तुल्यवदने कार्योपस्थितौ तात्पर्य्यादिज्ञाने युगपदनेकान्वयबोधो भवति सामग्र्यास्तुल्यत्वात् प्रथममेकस्यान्वयवोधो न तदन्यस्येति (९) नियन्तुमशक्यत्वाच्च । श्रथ विवादाध्यासितमक्षपदोच्चारणं एकपदेकशक्तिविषयमेकमेवानुएव न तादृशं कार्य कारणभावोऽत एवेत्यर्थः, 'तदद्दारणस्येति एकेकस्यैव लड़ादिपद- पुष्पवन्तादिपदस्येत्यर्थः, 'उभयपरतायामिति कृति- वर्त्तमानत्व-सूर्य्य-चन्द्रो भयादिपरताग्र हे इत्यर्थः, 'तुम्यवदिति युगपदित्यर्थः, 'सामय्यास्तुख्यत्वादिति एकदा सर्वषामेवानुभावकमामग्रौमवादित्यर्थः । ननु लड़ादिपद पुष्पवन्तादिपदातिरिक्रस्थ तादृकार्य कारणभाव इत्यत आह. 'प्रथममिति । अथेति एकमावानुभवजनकतयोभयदादिमिद्धे श्रचपदोचारण : मिद्धमाधनवारणाय 'विवाद ध्यासितमिति विवादाच्या वितत्वञ्चानेकार्थतात्पर्य्यकाङ्क्षादिज्ञानममयभितन्वं, ९ पदज्ञानस्यैवानुभावकतया वाधवारणाच 'उच्चारणमिति, 'उच्चारणं' 'ज्ञानं पचतावच्छेदकमासानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वाञ्चासेणाचं पश्यतीत्यादौ ममहालाननाचपद्रयानमन्धाने तो बाधः, 'एकपदेति, गर्वस्यैव पदज्ञानन्यान्ययप्रतियोगिपदार्थान्तरविषयकानुभवजनकत्वादप्रसिद्धिवारणाय 'एकशक्रिविषयमिति । यद्यप्येकशक्तिविषयत्वस्य केवलान्वयितया तद्दोष(१) प्रथममेकस्याम्यबोधोऽनन्तरं तदन्यम्येतीति क० । (२) विवादपदमिति वाद पदत्वाने कार्य तात्पर्य्या कानादिजाननमहतस्वमिति ख०, ग० ।
३२१