________________
तत्वचिन्तामणी
नादवस्य, तथाप्येकशक्तिविषयत्वं स्वविषयाक्षपदनिष्टशनिविषयावं, खापदं पचौतजामपरं, विषयत्वञ्च विशेष्यत्वं, अन्यथा जाति-तत्संवर्गयोरप्यनुभवजननादप्रसियापत्तः, मिद्धमाधमवारणाय ‘एकमेबेत्यवधारणं, अषयप्रतियोगिपदार्थानारं आत्यादिकच्चादायाप्रसिद्वितादवस्यात् 'एकमिति, नानार्थविषयकस्मतिजमनाद्वाधः स्थादित्यतोऽनुभवलेनोपादानं जनकलञ्च फलोपधायकन्वं, समययोग्यत्वे साध्ये बाधापत्तेः, तेन स्वविषयाचपदनिरूपितशक्तिविशेबैकमाचानुभवोपधायकावं माध्यं पर्यवमितं । यद्यपि तादृशैकमाचामुभवोपधापकत्वं म तादृशैकभित्राननुभावकले मति तादृशेकानुभावकत्वं, अन्वयप्रतियोगिपदार्थान्नरं जात्यादिकञ्चादायाप्रमिशितादयस्थात्, तथापि तादृशमनिविशेग्यद्वयाननुभावकले मति सादृशाक्रिविशेष्यानुभावकत्वं बोध्यं, तच्च स्वविषयाक्षपदनिष्ठशक्रिविशेष्यं यत्रूजन्यशाब्दयोधविषयस्तनिष्ठा योन्याभावाप्रतियोगिवनन्यभाब्दबोधविषयखविषयालपदनिष्ट शक्तिविशेष्यकत्वं, न तु तादृश
क्रिविष्यदयविषयकानुभवाजनकत्वे मति तादृशाशक्तिविशेष्यानुभवजनकत्वं, क्रमिकनानाविपथकानुभवजनकत्वमादायार्थान्तरापत्तेः, अन्योन्याभावच प्रतियोग्यवृत्तिाध्यः, तेनोभयान्योन्याभावादिकमादाय न दोषः(१) ! यदि चाकाशादिपदात्काश्रयत्वाखाश्रयत्वादिना भानामनियक्षानन्तरं मैकदोभयप्रकारेणवयवोधस्तदा विप्रेष्यपदखाने प्रकारपदं निवेश्यापि माध्यानर बोध्यं, अवैध मत्यन्त
(8) साधाप्रसिद्धियो दोषः ।