________________
दातुरीयडे तात्पर्यवादः ।
यत्वं पौरुषेयत्वं, आद्यभार तेऽपि तज्ञ्जातीयत्वाव व्यभिचारः । अथवा वेदत्वं सजातीयोञ्चारणानपेक्षी
२८५
प्रतौत्यैवाद्यभारतप्रणयमाद्भारते व्यभिचारवारणाय स्वममानातौयेति, एवञ्च तस्य विभातीयवेदज्ञानप्रयोऽपि स्वसमानजाती भारत जानाप्रयोज्यत्वान्न कमिनार, पद्यमामवेद - भारतयोafa - व्यभिचारवारणाय सजातीयत्वमिति श्रतएव वेदममानानुपूर्वी कभारत- मृत्याद्योरपि न व्यभिचारः, तत्राग्याद्यवेदमादाय तज्जातीयत्वमत्त्वात् प्रयोज्यत्वपदेन स्वजन्यवाकार्थज्ञानद्वारा प्रयोव्यत्वमेन विवचितं अन्यथा भारते व्यभिचारापत्तेः श्राद्यभारतीचारणस्यापि भारतनिष्ठभारतार्थप्रतोतिरूपेश्माधनताज्ञानात्मकस्य भारतज्ञानम्य प्रयोज्यत्वात् । न चासादादीनां समानानुप्रतक ari करणापावादिना देवनं तत्र तद्वेदवाकये तादृशताक्योचारजन्यत्वमवेग तद्वाक्यमादायशत. विद्धमाधनं एवं घुमाचरन्यायेनोक रितस्मृत्या दितीवाक्यार्थे प्रतीत्य देववशाच बेदवमानानुपूर्वीकं वाश्वमुञ्चरितं तच तादृशो धारणजन्यत्वमलेन तद्वाक्यमादायशतः सिद्धमाधने दति वाच्यं । पचतावच्छेदकावच्छेदेन साध्यसिद्धेरुहेश्वत्वात् श्रतएव निखिलवेदानामेकधग्रीवच्छेदेन पचत्वे ग्रन्थतो निग इति (१) दिक्। 'तज्जातीयत्वादिति, सजातीयत्वस्य भेदाघटितत्वात् निष्याप्रत्ययार्थातीतल चातिव चितत्वादिति भाव: । 'मजातीधोच्चारणेति सजातीयो वारणानपे
1
(१) निर्भर इतीति ख० ।
·