SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३६७ तत्वचिन्तामो बेदार्थस्यानुमानादिविषयत्वेऽपि अनुमानार्वेदोपजीवकत्वात्। स्मृतीनां भारतादिभागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधौजन्यत्वात् वेदार्थ प्रतीत्य तत्प्रणयनात्। सजातीयोच्चारणनपेक्षोच्चरितजाती ---- --... ----- ...... रौयवाक्यार्थज्ञानस्येत्यर्थः, तथाच पाब्दजन्यल विशेषणनेव तदारणामिति भावः । शब्दोपजीव्यतिरिकत्वदलस्य व्यावृत्ति छल्लतो दर्शथति, 'वेदार्थम्येति, 'अनुमानादौति अनुमित्यादौत्यर्थः, श्रादिपदादपमितिपरिग्रहः “यन दुःखेनेत्यादिस्वर्गपदादिशक्रियाइकबैदार्थस्योपभितिविषयत्वादिति भावः। 'अनुमानादेः' अनुमित्यादेः। श्रजन्यान्तदलस्य व्यावृत्तिं छलतो दर्शयति, स्मृतीनामिति, 'भारतादिभागस्य' भारतादेर्भागविशेषम्य दृष्टार्थकेतरभारताचेकदेशस्येति यावत्, 'वेदममानार्थकत्वेऽपि' तादृशामित्यविषयार्थकवेऽपि । किञ्च पौरुषेयत्वमिति साध्धप्रश्ने समाधत्ते, ‘सजातीयेति स्वममानजातीयवाक्यस्य यदुचारणं ज्ञानं तदमपेक्षं तदप्रयोज्ययदचारणं कण्ठाद्य भिघातः प्रयत्नो वा तजन्यजातीयत्वमित्यर्थः, स्वसमाजातीयत्वं तब्जन्यजातीयत्वचामुपूा विवक्षितं, इत्थञ्चाध्याप्रकोचारणमादाथ न सिर्द्धसाधनं; पूर्वाध्यापकोच्चरितवेदशामा. वेदार्थज्ञामं ततो वेदार्थप्रतीतिरुपैष्टसाधनताशानादेदे एका ततो वेदरूपेष्टमाधमताज्ञानात् तत्तदनुकूलकण्ठाद्यभिधातादौ प्रयत्नस्ततः कण्ठाद्यभिघात इति क्रमेणयापकोच्चारणस्य पूर्खाथापकोकस्बममामानुपूर्वी कवाक्यज्ञानप्रयोज्यत्लनियमादिति भावः । वेदावारतार्थ
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy