________________
. तावचिन्तामग्यौ
पात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं गोत्वे प्रसिद्ध छकरणतासंमर्गः सेकनिष्ठात्यन्ताभावप्रतियोगिधर्मवानित्यादिप्रमाविशेश्यतया असम्भव इति वाच्यं । तादृशप्रतियोगिलप्रकारखावछिनायाः प्रमाविशेष्यताया अभावस्य विवचितत्वात, प्रकारत्वञ्च । विशेषणताविशेषमम्वन्धावछिन गाह्य तेन एककालौनत्वादिमाबन्धन तादृशप्रतियोगित्वप्रकारकप्रमामादाय नासम्भवः । प्रथेवं विषयता लमपहाय विशेष्यमावेन कथमुपादानं । न च पयःकरणावमसर्गत्वं सेकनिष्ठात्यन्ताभावप्रतियोगौति प्रमाविषयत्वं पयःकरणवसंगर्गलवघटकतया पयःकरणात्वमार्गेऽप्यस्तोलामम्भवधारणाय(१) तेन म.. पोपादानभिति वाशं । तामांतयोगिलप्रकारकलावधिकलापिषयता विवक्षयेव ननिरासमम्मवादिति चेत्, न, विषयतावविधध्यतात्वयो:(२) ममगौरतया लाधव-गौर नामावेनाशो कवमिका न्या
(१) तादृशमसात्यत्वेऽप्यतादृशमसर्गापि गिर नात् सात पासंसर्गत्वनिएतादृशातौतिविशेष्यतायास्तानशसभऽवच्छेदकावाख्याविषयलाम्ये येता यः । १) विषयतायां तादृशप्रतियोगत्वप्रकारकवावछिनत्वं तापाप्रतिगोगियानतिरिकत्तित्वं वन्यधा तावृपा कारकत्वस्य दानत्सित्वेन আপনি নিষখালীবিগন' 'যন্ত ক্ষান্নিতवाइसङ्गतेः ते न युक्त तया सात अतिरिक्तत्यप्रदेशे गौरवात प्रमापदवैयर्थाभावाश्च भागनिधयतायाः पय पारकत्वादिनिरूपकत्वे सवेऽपि ग तभ्यः सेकादिक्ष प्रभावप्रतियोगित्वानतिरितत्तित्वमिति समादायासम्भवानवकाशात् किन्तु प्रतियोगित्वनिष्ठप्रकारतानिरूवितमिति।