SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ .. . शब्दामतुरी बोहे योग्यतावादः। २६९ माविशेष्यत्वाभावः। प्रमेयं वायमित्यच प्रमेयनिविधेयधोरभेदस्थले योग्यत्वानुपपत्तेश्च । परन्तु नदौयान्वयितावकेदकसम्बन्धे तनिष्ठात्यन्ताभावप्रतियोगिलप्रकारका मा विशेष्यस्वसामान्याभावस्तच तयोग्यतेत्येव विवक्षित, वशिना सिञ्चतीत्यादौ वकिनिष्ठकरणताया निरूपकलरूपान्वयितावच्छेदकसम्बन्ध सेकनिष्ठात्य साभावप्रतियोगित्वप्रकारकप्रमाविशेष्यत्वस्यैव मत्वामातिव्याप्तिः । वहिनिष्ठकरणासायां निरूपकत्वरूपसंसर्ग:पि सेकभिटा त्यनाभावप्रतियोगित्वप्रमानियलस्य घादिनिष्ठम्याभावमत्त्वादनिच्याप्तिवारणाय सामान्यपदोपादानं । न च श्रोतुर्यदा वििमष्ठ-- करणताथा निरूपकलरूपगंमर्गे कनिष्ठात्यलाभावप्रतियोगित्वप्रमा नास्ति तदानिव्या प्तिरिनि वाच्यं । स्व-परसाधारणप्रमामाम: विशेष्यत्वाभावस्य प्रगादनादौ गार तदानौमध्यवयं कस्यनित् पुरुषस्य तच तादृशप्रतियोगितामामत्त्वाद नतो अगवत्प्रमासत्वाच। . पथमा मिचतीत्यादौ गयोगिक गाताया निरूपलाता रूपान्वयिनातच्छेदकसम्बन्थे पि सेकनिष्ठात्य गाभागप्रतियोगित्वधमविभोग्यत्वमावादमअवधारणाथ प्रभेनि । न च मर्वदा नादृशन्नमविरहाद्यदाकदाचित् तादृशज्ञाननिगेथ्यलाभावमादायव तत्र लक्षणसङ्गातिरिति वाच्यं । अनादौ सारे पर्वदैवावश्यं कन्यचित् पयोनिष्टकरणतानिरूपकवत्व प्रमेयवादिना येन केनापि पण यातच तादृशप्रतियोगित्वचभमत्वात, प्रमावश्च भ्रमभिन्नत्वं तेन पयोमिष्ठकरणताममाकागो सेकनिष्ठात्यन्ताभानपतियोगिनारित्याधिकममहासम्बनप्रमाविशेष्यत्वमादाय नामम्भवः । न च मयापि पयोनि
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy