________________
. अथ चाप्य तदितरान्वयमकारकजिज्ञासानुकलाप दार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्य विषयान्वय
__ सोन्दडीयं लक्षणमार, 'अथ ज्ञायेति, 'ज्ञाप्य तदितरयोः' तत्पदार्थोपस्थाप्य-तत्पदाविम्याप्येतर योः, थोऽन्यथः संसर्गस्तत्यकारिका या विज्ञामा तदनकूणेत्यर्थः, नदुभयपदार्थयोः तसंसर्गप्रकारकत्यादिकं तदुभयपदार्थयोस्तत्संवर्गान्वयबोधे श्राकाङ्क्षा इति. पर्यवमिनार्थः । भाप्येतरलनिवेश चर) प्रयोजनाभावात् नौलो घर इत्यादावभित्रयोरया कशासत्ताच जिज्ञाभानुकूलत्वं तत्स्वरूपयोग्यवं देनाजिज्ञामोरपि अवयदोधधिकानो न स्या१३) । पत्र मत्यगोन घटः कर्मस्वमित्यादिम्वरूपायोग्धमिरासः, राम पुत्रयोरवय; शोधमावतात्पर्य्यकऽयमित्यादौ राज-पुशोरवयबोधानन्तरं राजपुरुषपोरम्बवोषवारणाय विभेय्यदक्षं । म प तत्र तात्पर्यज्ञानाभागादेव न सदानी राज-पुरुषयोर यथबोध: तात्पर्याधमे जाते राजपुषबोरपथबोधानन्तरं राज-पुरुषयोरम्बयबोधः सर्वमिद्ध प्रति वाच । अन्यतेवामुपद मेल सदोषस्थ वक्ष्यमाणत्वात् राज-पुत्रयोरथयोधमापतात्पर्य के प्रथमेतत्यादौ तात्पर्य्यभ्रमेण राज-पुरुषयो
पथबोधानारं तात्पर्य्यप्रमथा राज-पुरुषयोरवयोधमन्पादनाच जापर्यविषयेत्यपथबोधविशेषणं । न चैवं खण्डवाक्यार्थबोधानन्तरं अजवाबार्षघटितमहावाक्यार्थबोधो म स्यात् एवं राज-पुवान्धव
(९) तत्पदन्यज्ञानविषय-तत्पदन्यज्ञानविवमिन्नत्यनिवेशे वर्ष.. (१) अन्वयबोधोम विपन इति ख., म.