SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ चिन्तामणी 1 पदाध्याहारं विना चतुर्थ्यनुपपत्तिः । यदि स्पृहयतिपदार्थयोगे चतुर्थी तदा पुष्यमिच्छतीत्यचापि स्यात् - स्पृहयतीच्छतिपदयोरेकार्थत्वात् । श्रथ साधुत्वार्थ हारं पुष्येभ्य इत्यच पहि-स्पृहयतिपदाध्याहारोऽनुमन्यते बोधार्थ तस्वान्नयप्रतियोगि विज्ञानादेोरिति चेत् तर्हि कियापयोगं विना न कारकविभक्तिः, कार कपयोगं विना न तदन्वययोग्यं क्रियापदमिति केवलकारकपदे क्रियापदाध्याहारः, केवल कियायाश्च कारकपदाध्याहारः साधुत्वार्थमावश्यक इति तज्जन्योपस्थितिरन्वयबोधोपथिको तस्मान ३१६ " ति भावः । मातृत्व धर्मविशेषजनक जनकवं वा 'क्रियापदाययोग इति वस्तुगत्य मकर्मक क्रियापदस्त योऽसादविनस्वार्थवाचकत्वाभिप्रायविषयत्व एवेत्यर्थः, 'द्वितीयेति, माध्वीति द्वितीयापतेः द्वितीयायाः माधुलापत्ते, 'चतुर्थनुपपतिरिति कपरचतुर्थ्याः माधुयानुपपत्तिरित्यर्थः, 'चतुर्थी' कत्वपरवतुर्थी, साध्वीति शेषः । 'साधुलार्थमिति द्वितीयादेः माधुखार्थमित्यर्थः कारकविभक्तिरिति साध्वीति शेषः, 'तज्जन्योपस्थितिरिति दार (९) सकर्मक क्रियापद सहारे स्वार्थबोधरूपाद्वितीयाया उक्तत्वादित्यर्थः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy