________________
शब्दाख्यतुरौवत्खण्डे ज्यासत्तिवादः ।
क्रियापदयोगं बिना दितीयानुपपत्तिः, न sarveार्थयोगे द्वितीया, घट श्रानयनं कृतिरित्यचाfe featurपत्तेः तथाच पुष्येभ्य इत्यच स्पृहयत्ति
*)
चला मतदानापेचया गुरुत्वाचेत्यपि निरस्तं । तत्रापि विशेषसामग्री विरहादेव शाब्दबोधाभावोपपत्तेरिताखरमादाय, 'अपि चेति ।
चिन्तु मनु पदस्मारितपदार्थजिज्ञासा नाकाज्ञा निशानीरपि शाब्दबोधात् माण्यानुपूर्वी विशेषः तस्यामनुगततचा अना कार्यकारणभावापतेः, किन्तु घटः कत्वभित्यादिपद विशेषाअन्यपदार्थोस्थितिरेवाकाङ्क्षा मा चार्थाभ्याहारस्थलेऽप्यस्ति नास्ति
सनिराकाङ्गस्यले एकदेशनिराकाङ्क्षस्थले चेति न तत्राम्बयं-. बोधः किं पदाध्याहारेणेत्यस्वराह, 'अपि शेतीत्याङ्गः । तदभत् भेदबूटान (१) विशेषणविशेष्यभाये विनिगमनाविरहेणानन्तकार्थकारणभावापत्तेः श्रन्वयप्रतियोग्युपस्थापक पदमा चाश्रवणेऽपि पदाचेपिस्थितिमात्राच्छाब्दबोधस्य दुर्वारत्वाच तदन्नधप्रतियोग्युपन्नापकपदत्वेन हेतुतस्य उकमेव वशुमशकावादिति ध्येयम् ।
कथापट्योगं विनेति सकर्मक क्रियापदे कवाक्यताभिप्रायविषयत्वं विनेत्यर्थः, 'द्वितौयानुपपत्तिरिति द्वितीयायाः साधुलानुपपतिरिक्तार्थ: (१) पाणिनि- चान्द्राद्यनुशासनकर्टभिचैव निर्णोतमादि
'
(१) पदविशेषाजन्येवानामतभेदष्टानामित्यर्थः ।
(९) raati anकक्रियापदम कारे स्वार्थबोधकत्वं ।