SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ मिति कृत्वा महाजनानां तत्परिग्रह, वेदमूलत्वस्य प्रथमं जातुमशक्यत्वाक्यत्वे वा किमनुमानेन न च वेदमूलत्वेनैव महाजनपरिगृहीतेोऽयमाचार इति ज्ञात्वा तत्र महाजनपरिग्रहः, गारवादसिद्धेश्व । पूर्व्वमहाजनपरिग्रहादेवोत्तरोत्तरेषां परिग्रहादनुष्ठानापपतेः । तादृशमृत्याच्चारयोर्वेदमूलत्वेन व्याप्तेर्वेदसिद्धि महाजन निश्चयविषयत्वेन महाजननिश्चयो हेतुरस्तु इत्यत श्राह, 'न afa, 'महाजनपरिग्रहः', परिग्रहे हेतुरिति शेषः, 'गौरवादिति मूलभूत कल्पने गौरवादित्यर्थः तथाचाप्रयोजकत्वमिति भावः । केचित्तु वेदमूलत्वेन महाजनपरिग्टहोतत्वस्यैव हेतुले द्वितीयमहाजनपरिग्रहस्य वैयर्थ्यादित्यर्थ इत्याजः । 'श्रमिवेति तादृशनिश्चयस्यैवमिद्धेरित्यर्थः । ननु महाजनप्रवृत्तावेव तद्विषयत्वेन कर्त्तव्यताज्ञानं स्यात् सेव च कथं स्वात्तस्य कर्त्तव्यताज्ञानाभावादित्यत श्राह पुर्खेति पूर्वपूर्वमहाजनाभारविययत्वेनैवेत्यर्थः, 'उत्तरोत्तरेषां परिग्रहादिति उत्तरोत्तरमहाजमानां कर्त्तव्यता निश्चयादित्यर्थः, 'अनुष्ठानं' प्रवृत्तिः । ' तादृशेति श्रविगौतादिरूपेत्यर्थः । यद्यपि आचारस्थले इदमाशङ्कितं तथापि " त्वादित्यर्थ', 'वेदमूलत्वकल्पने गौरवं तथाचाप्रयोजकत्वमित्यन्ये । 'असि रिति वेदमूलत्वज्ञानं विनापि परिग्रहोपतेस्तदुद्घटित हेतोरसिद्धेरित्यर्थः । देव स्पयति, 'पति, पूर्व्वशङ्कितमप्युपाधिदानाय प्राङ्गते, 'लावृशेति । [परोक्त रातिरित्यादिक्रम उक्त इदानीमाचारात् वः
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy