________________
इन्दावाद
प्रमाणत्वात् प्रमाणमूलत्वेनैव हेतोरुपपत्तेः निरपेक्ष त्वस्य गौरवेणाप्रयोजकत्वाच्च । न च सापेक्षत्वेन म प्रमाणता, व्यात्यादिसत्त्वात् । अन्यथा प्रमाणे नैरपेक्षस्य वैयर्थ्यात् । न चाचारे. वेदमूलत्वप्रसिश्वेस्तदनुमानं, असिद्धेः व्यभिचारादन्यथेोपपत्तेश्च । न च वेदमूलत्वेनैव महाजनपरिग्रहात्तथा न हि वेदमूलोऽय
तथाच सिद्धमाधनमिति भावः । 'हेतो:' श्रविगौत महाजनाचारत्वस्य । 'सापेचलेम' पूर्व्वं पूर्वानुमानसापेचत्वेन, 'न प्रभाणता', उत्तरोत्तरानमनस्येति शेषः, 'अन्यथा' मापेचस्य प्रमाणत्वाभावे, 'नैरपेक्षस्य' निरपेचत्वविशेषणस्य, प्रमाण देनेव मापेक्षा वारणादिति भावः । न वेति
माचारो वेदमूलकः वेदमुलकलप्रभिवादिति प्रकारेणैवेत्यर्थः, 'श्रद्धेरिति तादृशप्रसिद्धेरेव तैरनभ्युपगमादिति भावः । 'व्यभि चारादिति लोभमूलके श्राचारे व्यभिचारादित्यर्थः, श्रप्रयोजकतामाह, 'अन्यथेति न्यायादिमूलका चारवदन्यथोपपत्तेर्न वेदमूलत्वभित्यर्थः । 'परिग्रहात्' निश्चयात्, 'तथा' वेदमजलं, पूर्वस्मृतेः सातिमूलवे इदमाशङ्कितं इदादीनामाचारस्यले इति न गौनरुक्त्वं । पूर्व्वं वेदाज्ञानरूपामिद्धिमाह, 'न हौति । न वेदमूलकप्रकारकसिद्धेरित्यर्थः ये त्वाह, 'व्यभिचारादिति, न्यायादिमूलकाचार इति शेषः । 'व्यन्यथेति, न्यायादिमूलकाचा रवम्भूतान्तरसम्भवात्तथाचापयोजकत्वमिति भावः । पूर्व्ववदसिद्धिमान, 'न होति । 'म चेति वेदमूलत्वेन महाजनtrialsमिति कृत्वा महाजनपरिग्रहमात्रस्यैव हेतुत्वेऽधिकस्य व्यर्थ
०.
64