________________
इति दापि तुल्यं । प्राचार-कर्तव्यतानुमानयोरमा दिवेनाचाराणां कर्तव्यत्वानुमानमूलकत्वात् मान्धपरम्परा । न च पूर्वानुमानसापेक्षमुत्तरानुमानमिति स्वतन्त्रप्रमाणमूलकत्वाभावात् सा, व्याप्ति-पक्षधर्मातासम्वेन सर्वेषां स्वतन्त्रप्रमाणत्वात् । नापौतरमामान्याधौनं सर्वस्य प्रामाण्यमिति न निरपेक्षत्वं, प्रत्यक्षादेरपि तथात्वापोः । रतेन विवादपदमाचारो निरपेक्षप्रमाणमूलकः अविगौतमहाजनाचारत्वात् प्रत्यक्षवेदमूलाधारवदिति निरस्तं । अनुमानस्य निरपेक्षप्रयोजकत्वमिति भावः । 'नान्धपरम्परेति न भ्रममूलकत्वमहत्यर्थः, 'या' अन्धपरम्परा, स्वातन्व्यं हि प्रमारूपे फले जननौये प्रमाणानरनिरपेक्षत्वं, स्वतोऽपि नमामाण्यानधौनप्रामायकत्वं वा, आधं प्रकृतेऽप्यस्तोत्याह, “याप्तीति, ‘मर्चेषामिति कर्त्तव्यतानुमानानामिन्यर्थः, अयं निरस्थति, 'मापनि, 'सर्वस्य' कर्तव्यतानुमानस्य, 'तथालेति अस्वातव्यापत्तरित्यर्थः, प्रत्यक्षादिप्रामाण्यस्यापि अनुमानप्रामाण्याधौनमिद्धिकत्वादिति भावः । अधौनत्वस्यापि दुर्वचवाचेत्यपि बोध । 'अविगीतेति, प्रचाविगीतलं बखवदनिष्टाननुवविवं, महाजनवं रष्टसाधनांश भ्रमशून्यत्वं, प्रभारूपे फले जननीचे प्रमाणातरानपेक्षवं स्वातव्यमित्यभिप्रायेणार, असुमामध्येति,
वि, पाचारो वेदभूलकः वेदमूलकत्वेन प्रसिद्धरित्यर्थः । पत्र प्रामाणिक प्रसिबिर्विवक्षिता प्रसिद्धिमात्रं वा, पाघे दोषमार, पविरिति पन्धवरा.