________________
शब्दाव
रिति चेत्, न असम्भवन्मूलान्तरत्वस्योपाधित्वात् । अन्यथा लोभ-न्यायमूलस्मृतेरपि वेदमूलत्वप्रसङ्गः । अस्तु वा स्मृत्याचारयोरनादित्वं । न चाचारात् स्मृतिः स्मृतेराचार इत्यन्धपरम्परा मुलभूतप्रमाणाभावात् इति वाच्यं । स्मृत्याचारयेोरुभयोरपि प्रमाणत्वात् । अन्यथा न ततो वेदानुमानमपीति । उच्यते । प्रलये पूर्व्वस्मृत्याचारयोरुच्छेदात् सर्गादा नित्यसश्वरमगौतवेदमूलत्वं स्मृत्याचारयोः । अन्यथा मूखाभावे -
दूषणान्तरदानाय तत्राप्युद्भावितमिति ध्यंयं 'श्रमवदिति, मन्विदं प्रत्यवेदमूलकस्मृतिमूलन माध्यव्यापकं । न च वेदतदुपजीविप्रमाण तिरिप्रमाणमृनकलमर्गः माघनष्यापकत्वादिति, मैवं, साधनव्यापकतामंशयेन मन्दिग्धोपाधिमन्भवात् प्रत्यचयेदमूलकत्वं वा तस्यार्थः, 'अत्ययेति अलौकिकत्वं विहाय श्रविगीतमहाजनपरिग्टहोतपतित्वेन हेतु इत्यर्थः प्रव्यंपूर्वस्मृतेरुत्तरोत्तरस्मृतिरिति पूर्व्वमुकं ददानीमाचारात् स्मृतिः स्मृतेराचार इत्याह, 'wafa | नैयायिकः समाधन्ते प्रलय इति, 'वेदमूलत्वमिति वेदजन्यज्ञानजन्यत्वमित्यर्थः, तदानों भृत्याचारान्तरयोर भावादिति भावः । मनु मम्वादोनां पूर्वसर्गानुभूततत्तदर्थमरण देवाचारादे
,
तेराचार इत्याह, 'व्यस्तु त्रेति, 'उच्छेदादिति, नित्यानुमेय वेदवादिमतेपदं बोध्यं । ' मन्वादीनामिति तथाच तत्प्रीतस्मृतिरेव तन्मूलमस्तु किं वेदनेत्यर्थः ।