________________
५.प
तामयी
नान्धपरम्पराप्रसङ्गः । न च मन्वादीनामतीन्द्रियार्थदर्शित्वं तदुपायश्रवणादेस्तदानीमभावात् । पूर्व्वसर्ग. सिसर्व्वमन्वादय एव ते इति चेत्, न, प्रमाणाभा-वात् । स्मृत्याचार्योः प्रमाणमूलत्वमेव तत्कल्पकमिति चेत्, न, प्रतिसर्ग तेषामन्यान्यत्वकल्पने गैारवमित्येकस्यैव नित्य सर्व्वज्ञस्य कल्पनात् । न च स्मृत्य एव तत्प्रणताः, तासां मन्वादिकर्तृकत्वेन स्मृतौ बोधनात्
रुपपत्तेः किं वेदेनेत्यत श्राह 'श्रन्यथेति सर्गादौ श्राचारादिजनक - तज्ज्ञानस्य वेदजन्यत्वाभावे इत्यर्थः, 'मुलाभावेनान्यपरम्परेति तस्मिन्नज्ञाते श्रनाश्वासप्रसङ्ग इत्यर्थः, वेदमूलकत्व - स्मृतिमूलकत्व - शिष्टाचारमूलकत्वादिज्ञानानामेव विश्वाममूलत्वादिति भावः । 'न च मन्वादीनामिति, तथाच प्रत्यचमूललात् तस्मिन् ज्ञाने नामामायकेति भावः । 'पूर्वसति सर्व्वजत्व वर्त्तमानयोगजधमित विश्वविषयसाचात्कारवन्त इत्यर्थः, ' प्रमाणाभावादिति मम्वादोनां सर्व्वज्ञले इति शेषः । ' तेष' मन्वादोनां, 'नित्यसर्व्वशस्येति नित्यसविषयक ज्ञानवतः कल्पनादित्यर्थः, तदचनादेव सर्गादौ स्मृत्याचाराविति भावः । 'तत्प्रणीता' ईश्वर प्रणीताः, तथाच किं वेदेनेति भावः । ' स्मृताविति " वकारो धर्मशास्त्राणां मनु
'एकस्यैवेति, तथाच मन्वादीनां सर्व्वत्वश्रुतिः शाब्दसर्व्व विषयका :वयविषयेति भावः । 'तासामिति, 'मृताविति " वक्तारो धर्मशास्त्रायां