________________
शब्दास्तुरीषखड़े उन मछतवादः ।
चन्दकगम्यत्वेन स्मृतिते। ज्ञातस्य ज्ञापकत्वेनानुवादकतापतेश्च सा च स्मृत्यन्तरादित्यनादिरेव स्मृतिधाराबश्यकौ । अन्यथा मनुस्मृतेः पूर्व्वन्तवापि वेदानुमानं न स्यात् । सर्व्वा च स्मृतिः स्मृतिजन्यवाक्यार्थ प्रमाजन्यत्वेन महाजनपरिग्रहतत्वेन च प्रमाणमिति नान्धपरम्परा, प्रत्यक्षा व स्मृतिः स्मृतिमूलं नानुमिता अनुमि
६
उपाध्यायास्तु मनुस्मृतितो यदि अपूर्वादिवाक्यार्थज्ञानं तदा पूर्व्वस्य वेदैकगम्यत्वमायातमित्यत श्राह 'अस्यापि शब्दकगम्यखेनेति, तथाच देकत्वमेव प्रसिद्धमिति भावः । तृतीयान्तं स्वतन्त्र ग्रन्थः, दूषणान्तरमाह, 'स्मृतित इतीत्याङ्गः ।
'अनुवादकतापत्तेश्चति, वेदस्टेत्यादि:: ननु वेदमन्तरेण मम्वादिस्मृतिरेव कथं भविय्यति वाकप्रयोगं प्रति वाक्यार्थज्ञानस्य हेतुत्वादित्यतत्राह 'मा चेति प्रयादिकं नास्तीति भावः । 'तवापीति नित्यानुमेयतावादिनस्तवेत्यर्थः, पचभ्रतस्मृत्यन्तराभा'वादिति भावः । नन्वेवं वेदामूलकत्वे तानप्रामाण्यशका स्यादित्यत श्राह 'सर्व्वा चेति, 'प्रमाण' निश्चितप्रामाण्यकं । न चैवं मूलभूतनानास्कतिकल्पनापेचया व एकटकल्पनेव लघीयसौति
विमा मूजाभावे स्मृतिरेव न स्यादित्यत व्याध, 'मा चेति, प्रणयादिक मस्तीत्यभिमानः । उत्पादकमुक्का प्रामाण्यक्षापकमप्याह, 'महाजनेति, परतीन्द्रिया चेत् तदा किमपराद्धं नित्यानुमेयवेदेनेत्यस प्राथ