SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ चिताम तवेदवत्तस्याननुभावकत्वात्। वेदार्थस्मृतिताप्रसिद्धिस्तु प्रत्यक्षवेदमूलस्मृतिसाहचर्येण भ्रमात् प्रत्यक्षवेदाबोधिसलोभ-न्यायमूलस्मृताविव तान्त्रिकाणां लिङ्गाभासजन्यवेदमूलत्वभ्रमाद्दा भवन्तौ न सम्भवम्भूलान्तराषा घेदमूलकत्वं कल्ययति । अथ स्मृतिरिव तडेदमूलक त्वप्रसिद्धिपि महाजनपरिगृहोता एवञ्च सा वेदमूलत्वनिबन्धना अविगीतमहाजनपरिगृहीतवेदमूलत्वन बाय। सिद्धान्तेऽस्य योध्यत्वात् । स्मृतिरपि नित्यानुमेयैव रमतिमूलमस्वित्थत पाह, 'प्रत्यक्षा चेति, कथं नईि तस्य वेदसमानार्थकत्वप्रमिद्धिरित्यत बाह, 'वेदार्थति, प्रभिद्धिः' व्यवहारः, वेदाबोधितेति वेदाबोधितार्थकेत्यर्थः, प्रत्यक्षचममुक्ता भानुमानिक तमाह, 'लि ति स्पतित्वादिलिङ्गाभासजन्यवेदमूलकत्वमादित्यर्थः । ननु महाजनपरिग्टहीततया वेदमूलकत्वप्रसिद्धर्भममूलकत्वकल्पनमशकामिति शहाने, 'अथेति, 'महाजनेति, 'परिग्रदोऽच प्रामाण्यनिश्चयोबोध्या, 'वेदमूलकत्वेति वेदमूलकत्वयथार्थधौजन्येत्यर्थः, 'अविगौतेति, अविगोतवेदमूलकत्वप्रमिद्धित्वात् महाजनपरिरहौतवेदमूलकत्वप्रमिद्धित्वात् इति हेतुद्वये तात्पर्य, अन्यथा 'विगौतेत्यस्य वैयर्था'प्रत्यक्षा चेति, तर्हि वेदमूलत्वेन महाशनानां कथं तत्प्रसिद्धिरित्थत'बाह, 'वेदार्थेति, ‘साहचर्येणेति प्रत्यक्षम्नमाभिप्रायं, ‘नमात्', वेद मूलकावनमादित्यर्थः, 'वेदाबोधितत्व' घेदाबोधितार्थत्वं, 'सिझेति विवादा-.. "स्पदं स्मृतिर्वेदभूषा स्पतित्वात् इति ममादिस्वर्थः। मनु सक्षिमेव साज..
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy