SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ... शब्दाख्यतुरौयखण्डे उभप्रच्छन्नवादः । साध्यामतीतेः, अभेदानुमानवच पक्षस्य दृष्टान्तत्वाविरोधः। यहा परमाणवः कार्यद्रव्यानधिकरणतिकार्यवन्तः नित्यदव्यत्वात् आकाशवत्, भूगोलक न्तवं परस्य दृष्टान्तत्वविरोधादित्यत आह, 'अभेदेति धूमवान् वहिमान् श्रालोकात् यथा महानभमित्यायनुमानवदित्यर्थः, मिचितसाध्य-माधनतत्त्वं हि दृष्टान्तलप्रयोजकं न तु पक्षान्यत्वमपौति भावः । 'परमाणव इति, यद्यप्येकपरमाणुपक्षत्वेऽयुद्देश्य मिवाति तथापि मर्च एव प्रलये दोधूयमानाः कार्यद्रव्यविरहिण एन तिष्ठन्ति इति बोधनाय बहुवचनं, 'काति, परमाणना कार्य्यद्रव्यामधिकरणत्वाभावात् तादृशकालमिद्धि:. पत्र दिगन्यलं कार्य्यद्रव्यानधिकरणे विशेषणं तेन न तादृशदिशान्तिरं न तु परमावाकाशसंयोगमादाय मिद्धमाधनं, द्वितीयकार्यपदस्यकाश्रितकार्यपरत्वात् अतो न ध्वंसमादाय महाप्रयेनाप्ययान्तर, “नित्यद्रव्यत्वादिति, कपालादो व्यभिचार वारणाय 'नित्येति, गणादौ व्यभिचारवारणाय 'द्रथेति। न चेश्वरे व्यभिचार नि वाच्यं । नित्येऽपि अव्यसममाथिकारणवान, अन्यथा उक्तमा याभावति मनःप्रसतो व्यभिचारापः, 'सर्वति, यथावं तथोक्तमनुमानप्रकाशे : 'म चति, व्यय क्षत्वेयौछया मिद्धिरिति भावः। उद्देश्यप्रतीत्यसिद्धेनींशतः (मइसाधनमियाइ, 'पक्षेति, 'यभेदेति, निश्चितमाध्यवत्वं दृष्टान्तवे प्रयोग न तु पक्षान्य. सम्पति भावः । 'परमाणव इति, यत्रैव पार्थिवपरमाणपक्षत्वेऽपीयमिति किति बोध्यं । अत्र 'कार्यवन्त इत्यत्र 'कार्यपदमश्यास न्यनिभावकार्यपर 66
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy