SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ StaMMAVE सम्मानोऽयं भूगोलकसन्तानामधिकरणनियसप्रतियोगी कार्यत्वात् घटवत् । यहा सतत्कम्मोतिरिक्ताति कालिकाधारत्वाभ्युपगमेन तथापि माध्यमचादिति भावः । ईश्वरान्यत्वेन प्रात्मान्यत्वे वा विशेषौयं इति कश्चित्, तदसत्, परमागावेव व्याप्यत्वासियासियोरन्यतरापत्तेः । __ केचित्तु कार्यद्रव्यानधिकरणवृत्तिस्यवद्धृत्त्यनेकाश्रितान्यभावकार्यवत्वं माध्यत इत्याकाशेश्वरवृत्तित्वादिकमादाय माध्यमयात्र व्यभिचारः साध्ये चोपरचकविशेषणं न दोषायेत्याः । 'भूगोलेति, 'भूगोलः' ब्रह्माण्डं, ड्यणुकं वा, 'सन्तानः' समूहा, ददश्च स्वरूपकथममात्र प्रत्येकपक्षनायामप्युद्देशमिद्धेः । 'कार्यवान्' इदानीन्तनभावकार्यत्वात्, तेन चरममर्गोत्पन्ने ध्वंसे न व्यभिचारः । 'एतदिति, क्रियत इति कार्य्यद्रव्यं, न तु स्पन्दः, प्रलये परमाणुकर्मणामभ्युपगमात् । यद्यपि कालावच्छेदेन यत्किञ्चित्कर्मप्रतिबन्धकत्वमाधनेऽपि उद्देश्यमिद्धिर्भवति, नथापि पचातिरिकस्येव वेन परमागवाकाशसंयोगादिना न सिइसाधनं न वा महाप्रलयेनार्थान्तरं। कपालादो व्यभिचारादाद, 'नित्यति, गोत्यादौ व्यभिचारादाइ, 'प्रथेति, न चेश्वरे व्यभिचार, तदन्यत्वेनामि विशेषणात् । वस्तुतो 'भावमदं न देयं; 'कार्यपदं जातिमत्परं, तथाच ज्ञानादिकमादाय ईश्वरे साध्यसायान्न थभिचारः । भावकाधिकरणत्वमपि कार्यव्यानधिकरणविशेषां तो महाप्रलयकालीनगुणमादाय भार्थान्तरमिति । 'भूगोलकेति, अवयवागामावापोआरेय भूगोजकत्याधुना नाशादर्थानारमियत उक्त 'सन्तानेति, कार्याधिकस्थलमपि विशेषां देयं तेन महाप्रलयेन मार्थान्तर, 'कार्यवात्' भावकार्य
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy