________________
सत्वस्यानिरूपणाचा अफिच स्वीयबाधकामावि
चोत्यर्थः, 'रत्युतमिति इत्यत्र युनि:(१) पूर्वमेवोक्त्यर्थः, तथा मति वहिना सिञ्चतीत्यादौ शाब्दभ्रमानुपपत्तिरिति भावः । दूषणन्सरमाइ, 'अयोग्य इति, 'तत्सत्त्वम्येति मेकादिनिष्ठस्य वशिकरशत्वादिसंमर्गस्थाप्रमिया सेकादो मेकादिनिष्ठस्थ वशिकरणत्वादिसंमर्गस्य या:भावप्रमा नतम वस्य ज्ञानासम्भवाचेत्यर्थः,(९). तथाच सायोग्यत्यव्यवहारामुपपत्तिरिति भावः (९) । इदमुपलक्षणं तनिष्ठतत्समर्गस्तव तद्योग्यतेत्यौव सम्यकत्वेन शेषां गस्यानतिप्रयोजनकलात्यपि योञ्चा) । नग तदौयान्वयितावच्छेदकसम्बन्ध तद्सुत्तित्वाभावप्रमाथामान्याभावनत्र जदन्वयबोधे योग्यतेति विवमाशयमतो विशेषाभावमादाय न पूर्वोक्तातिरसङ्ग इत्यरुचेराह, 'अपि चेति, सादृशप्रसामामान्याभावपदेन तत्तत्पुरुषोय-ताश
(१) पहिमा सिञ्चतत्यादौ योग्यताबमाच्छाब्दभमानुपपत्तिरूपय क्तिरित्यर्थः । ११ तथाच प्रतियोग्यप्रसिद्ध्या भावाप्रशिद्धिस्तदप्रसिया तजमानस्याप्य
लोकत्वमिति भावः ।। (१२) यवतश्यस्य तादृशामापायोग्यत्वस्य भागासम्मवादिति भावः । (४) न च योग्येऽपि शाब्दयोधात् पूर्व योग्यत्व्यवहारानुपात्तिरप्यभ
दोष एव सेकादौ सेकादिनिरुपयःकरणकत्वादिसमभावमाभावशानामावात् व्यवहारोपयिकतादृशाभावरूपयोग्यत्वात्मकथ्यवहश्यतावच्छेदकझागस्य तत्पदमपेक्षणीयत्वात् इति दार्थ । प्राब्दधौपाक तादृशष्यवहारस्य निष्पयोजनकतया तम्य शाब्दात् परत रख सीकारात् ।