SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ शब्दाख्यतुरोवाडवडे शब्दाकाहावादः । बोधापत्तिरिति वाच्यं । खगडवाक्यार्थबोधोत्तर खण्डवाक्यार्थ- . घटितमहावाक्यार्थबोधदिष्टत्वात्, तात्पर्या विषयत्वञ्च वा-तदिनरसाधारणप्रकृतपदजन्यत्वप्रकारकेच्छाविषयत्वं तेन शुकादिवाक्यमले भगवतात्पर्य्यमादायाकाजामौलन्यं । न चैवं राजपुत्रान्वयबुद्धिमानतात्पर्य केऽयमेतीत्यादौ राज-पुत्रयोरन्वयमोधानमारमपि राजपुरुषयोरन्वयवोधे श्राकाशापत्तिः भगवत्तात्पर्य्यस्य राज-पुरुषावधबोधेऽपि मचादिति वाच्यं । तदाकोन राज-पुरुषयोरवयबोঘাসনলাৱালনসামাকিস্থা ৰাজমুকালীগ विरहात् भगवदिच्छा या अयथार्थलाभावनियमात् । न च तेनैव वाक्येन पुरुषान्तरस्य कालान्तरे तस्यैव वा पुरुषस्य राजपुरुषाग्वयबोधजनमात् तदाक्यजन्यत्वाकारकभगदिश्छाया अपि गज. पुरुषायबोधे सम्भव इति वाच्छ। य तस्माद वाक्यान पुरुषानरस्य कालान्तरे तस्यैव वा पुरुषस्य राज-एम्पयोरचयबोधस्तव राज-पुचथोरन्वयबोधोत्तरमपि राज-पुरुषान्वयबोधे श्राकाङ्क्षामन्यस्य दृष्टलान्, अ-पुरुपयोरवयवोधाभावश्च मनोऽपि राजपुरुषान्वययोधे भगवनात्पर्य्यम्य तदानों जामाभावेन तात्पर्यघटिनाकामज्ञानविरहाटय वा तम्मादाक्या रिदानौ मेलम्य पुरुषस्य तद्विशय्यक-एतत्प्रकारकान्य द्धिवविल्या कारकं न कालौनावतत्पुरुषोयत्वप्रकारकं तात्पर्य्यमत्र घटकमिति मोकदोषः। 7 तथापि यत्र वः रामपुत्रान्वयबुद्धिमाचे तात्पर्य श्रोतुरुदामौनपुरुषाम्मरम्य वा, राजपुरुषान्वयबोधेऽपि तात्यव्य तत्र रालपुचावयबोधानारमपि राजपुरुषापयोंधेि श्राकासापत्तिरिति वा ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy