________________
तावचिन्तामणी
अवयवसंयोगाऽवयविनोनौलत्वोत्यसत्वयोश्चाव्याप्यव्याप्यरत्तिनीरुत्पलत्वस्य (१) चाधिकरत्तित्वनैकावच्छे
प्रत्युत तत्प्रत्यये दोषरूपतया प्रतिबन्धकः(१) तथाचोक "प्रदीपैय॑ज्यते जातिर्न तु नौरजमौलिमेति, जानिरुत्यस्तत्वादि नौरकमत्पलमिति मतेनेदं। ननु सदव्यचकव्यङ्ग्यत्वं तत्माक्षात्कारत्वावच्छिनाजमकत्तिकारणताप्रतियोगिककार्यतायाः माक्षात्कारविषयतयावच्छेदकत्वमतो नायं व्यभिचार उत्पलत्वमाक्षात्कारत्वम्य दोपकार्यतानवच्छेदकत्वादित्यत आइ, 'घटवृत्तौति घटवृत्तिपृथक्त्वव्यञ्चकस्य तत्तदवधिज्ञानस्याव्यज्येन घटेकत्वेन करणभृतेनेत्यर्थः, घटैकष्टथक्व इति शेषः। छेत्वभावादेवावयव्युत्पल नौलमादायावयवसंयोगोत्पलत्वयोर्न व्यभिचार इत्याह, 'अवयवसंयोगावयविनोरिति, 'श्रव्याप्यव्यायत्तिनोरित्यग्रेतनमात्रैव सम्वधाते, 'एकावच्छेदेन वृत्त्यभावादिति एकदेशावच्छ देनान्गनानतिरिकदेशवृत्तित्वाभावादित्यर्थः,(९) यद्ययवयवर्मयोगावयविनोरेकदेशावच्छेद्यत्वभन्यूनानतिरिकदेशत्तिखवास्येत, न होकदेशावच्छेद्यत्वमन्यूनानतिरिक्रदेशावच्छेद्यस्वं, समानदेयत्वनिशेषणवेयर्थापत्तेः, तथाप्यवयवसंयोगव्यक्तिर्यद्देशध्यापिनी परम्परया तद्देशभाग एव तत्रावच्छेदको न तु सम्पर्णा
---------------...-. . . .-.-... --- ५) व्याप्याव्याप्यत्तिमोत्पलवस्येति ।। t) रूपाविषयकलौकिक प्रत्यक्षानीकारात् रूपान्तरविषयकत्वं तस्या
वायकमिति बोध्यं । ) एकावच्छेदेनान्यूमानतिरिक्तदेशत्तित्वाभावादित्यर्थ इति ख. ।