SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीयखर शब्दापामाण्यवाद। . मैवं, असहिषयकत्वेन न भ्रमत्वं धमविषयाणां ...-----.......धमत्वमापादनीयम् सन्मात्रविषयक धमत्वयोर्विरोधात्, असत्त्ववेत्तथापि मत प्रापादकतातच्छेल्ककोटिप्रविष्टत्वेन श्रपादकসাক্ষুসন্ধান্ধাবান্ধলামানা বালান অষন: - गंमदियेव भानाङ्गीकारादिति भावः । यद्दा असावञ्चेत्तदा सविषयकात्वभप्यमदेव नथाच तेन कथमापादनौयं प्रति व्यास्यभावेनापादकत्वस्यानुमापकत्वस्य वा प्रसन्नादिति भावः । तत्र' याघातापायां समाधानटाकी, २) वक्ष्याम रति दूषभित्यादिः, 'मैवमित्यादिना श्रमविषयकलस्य भ्रमरूपतानिराकरणावसरेऽतुपदमेवेत्यर्थः, एतत्समाधानं तदा मम्भवति यद्यमद्विषयकलं भ्रमल 'भवति अन्यशः मुन्ना विधयकत्व-राधिकरणप्रकारकत्वरूपप्रमात्र.. धमत्वयो:(२) विरोधाभावेनेतत्ममाधानागम्भवात् तव दूपणी-- यत्वादिति भावः । श्रमविषयकलेनेति, धान्यन धनवा नित्यादाविवाभेदे ततौया, 'भमत्व' भ्रमपदप्रतिनिमितं, तथाच भ्रमपदप्रतिनिमित्तं माविषयकलरूपमिति समुदिनार्थः । केचित्तु ममत्वं यमपदश क्य, रतीयार्थोऽवच्छिनत्यं, तथाच धमपटाक्यत्वं भामविषयकत्वा विश्वमिति ममुदितार्थ इत्याः । • 'धमविषयाणा मिति, शनि-रजतत्व-ताशाशाना मर्वेषां पार (५) असहिषयकचेनाममवमिति स। (१) नम्' व्याधातापायां . सभाधानयुकाविन्ययं पाठः ग्वा०चिनिव पुलकंइये नान्ति । (२) सन्मावविषयकत्य-ममत्वयोरिति स्व. म. ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy