SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ मानायच्छेदकतया च संसर्गसिद्धिः ज्ञानज्ञानस्य तहिपथविषयकत्वनियमान। शाकाववाचकालुमानमात्रेणेत्यर्थः, 'अर्थति एकपदार्थ परपदार्थ गाधिरित्यर्थः, प्रवर्तकच तज्ज्ञानमिति भावः । अन्ये पार, मायकल इति एकपदार्थ परपदार्थसंसर्गवति यसमान मानकर इत्यर्थः, साञ्च इति भेषः, 'सेनैव' अनातोकेनैवेत्याहु:(१) । अदाल, संसर्गदेव माध्यत्वात् भापकत्वस्य , मत्वर्थतया पावतापोद सम्बन्धत्वात्। मनु भवदुकानुमानाड्यापकलेन होतं संसर्गजामं सिधातु संर्षत कथं सिद्धेतस्य व्यापकत्वेनाग्टहीतलादिव्यत पार, 'शा'भावोदकानयेति परामर्श ज्ञानांधे संसर्गस्य विशेषणतावोदकतया जिभानानुमितौ वह्निवदन(र) तङ्कानमित्यर्थः। अनुमितेः विगाइने प्रमाणन्तरभाइ, 'ज्ञानज्ञानस्येति, 'तदिषयेति मानविषययावविषयकलादित्यर्थः, यावदित्यकरणे थकिचिदिषयविकलमिद्वापि संसर्गविषयकालासिद्धेः। मनु नायं नियमः भानमितिपदकन्ये शाब्दबाने प्रात्मा ज्ञानवान प्रत्यबुमित्यादौ . बभिचारात्। न विषयविभिष्टतया तजामानावगादिभानय तज्ज्ञानवादिषयविषयकत्वमिति नियम इति वाचम् । घटः भाम रति जामय घटनाममित्यादिशब्दती पाने Pradhan (१) अन्वषप्रयोगकल्पकत्वं योग्यतेति भावः ।। १) वाजत्ववादोसि क०, ग.
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy