SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ * चिन्ता "रालयसाधनान । (एक्मेक घटवासं पक्षोत्या . गामिप्रलयसाधनं । यहा घटः कार्यद्रव्यामधिकरण. ध्वं परीकत्व भाविप्रलयं साधयति, ‘एवमिति, अत्र कार्य श्यामधिकरणकार्याधिकरणवृत्तित्वं माध्य, प्रथमसाध्ये महाप्रलयेनार्थान्तरापत्तेः पक्षे घटपदं तत्कालीनघटपरं, तो न घरम से वायो नवा वृत्तप्रलयेऽर्थान्तरं। न चैवमपि महाप्रलयपूर्वक्षणेक दिसाधनं प्रमये द्रव्यगुणादीनां क्रमेण नाशाभ्युपगमादिति वाचं। कार्याधिकरणत्वं हि अविनश्यदवस्थविनश्यधिकरणलं प्रहाख इत्वदृष्टाधिकरणत्वं वा । न चैवं चाकाशवृत्यन्योन्याभावस्य कथं दृष्टातत्वं त्राकाशस्थादृष्टाधिकरणवाभावादिति वाच्यं । पट्टछाधिकरणान्यस्यापि प्रश्ते दृष्टानात्वसम्भवात् । एतत्कालौनपदार्थप्रतियोगिकवच हेतौ विशेषणं देयं अन्यथा प्रभावत्वमात्रस्य महाप्रणयाव्यवहितमोत्पनघटध्वंसे व्यभिचारापत्तेरिति ध्येयं । 'पामामिप्रश्वयमाधनमिति भाविप्रलयत्वेन भाविप्रलयमाधममित्यर्थः, एतत्कालौनघटबंसे कार्यद्रव्यानधिकरणकार्याधिकरणहत्तिलस्य भाविभक्षयं विनानुपपत्त्या पक्षधर्मतावशाभाविप्रलयत्वेन भाविप्रकधमिद्धिरिति भावः । प्रकारान्तरेणागामिप्रलयं साधयति, 'यदेति, . . (१) न चैवमन्योन्याभावस्य प्रतियोगितावच्छेदकविरोधनियमभङ्गापत्तिा, ... कामविशेष कार्यव्याधिकरणभिन्न इति प्रतीत्यभावेग देशवया वस. तरधिकरवायेमि इदानी कार्यव्यामधिकरणान्योन्वाभाव रवि प्रतीबा. कासन तथा बदधिवारयात्वाभ्युपगमात् । अतएव कालाबोन्बामावसनिय ..
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy