________________
""
सत्यमदादिवहिरिन्द्रियजप्रत्यक्षत्वात् इत्यपास्तं मत्यमित्राननाधात् शब्दत्व-गत्वादेरसिडेथ, तस्माच्छन्दो नित्यः व्योमैकगुणत्वात् तत्परिमाणवत् श्रोषग्राह्यत्यात् शब्दत्ववत्, विशेषगुणान्तरासमानाधिकर बैंक
लौकिकत्वलाभार्थं 'अस्मदादोति, श्रात्मनि व्यभिचारवारणाय 'बहिरितोति ध्येयं । 'एतेनेत्येव विवृणोति, 'प्रत्यभिज्ञेति, 'अमिइथेति जातित्वासिद्धेश्चेत्यर्थः, 'चादिपदात् सत्ता-गुणत्वादिपरिग्रहः, तथाच मत्यन्तविशेषणस्य स्वरूपासिद्धिरिति भावः । मौमांकः स्वमतमुपसंहरति, 'तमादिति, व्योमैकगुणत्वादिति बोममा गुणत्वादित्यर्थः, व्योमीयमंयोगादौ व्यभिचारवारण्णय areपदं व्योमान्यासमवेतार्थकं श्रतस्तत्रये समवायस्यानित्यतथा टादिममवायेऽस्मत्रये च प्रागभावे व्यभिचारवारणाय गुणपदं समवेतार्थकं व्योमत्वञ्चाष्टद्रव्यान्यद्रव्यत्वं न तु शब्दाश्रयत्वं तथा aft तादात्म्येन शब्दन्यैव हेतुत्वसम्भवादितरांशवैयर्थ्यापत्तेः, ध्वनिख arrate इति न तत्र व्यभिचारः, व्याप्यवृत्तित्वे सतीत्यनेन वा विशेषणीयं ध्वनिश्चाव्याप्यवृत्तिः वर्णात्मक शब्दस्य च प्रत्यभिज्ञाबलेन व्याप्यवृत्तित्वमिति न कोऽपि दोषः । 'श्रोजग्राह्यत्वादिति, ध्वनि कर्णशष्कुख्यवनिलगिन्द्रियग्रा इति न तच व्यभिचारः, 'दत्ववदिति न्यायमये दृष्टान्तः, परनये शब्दत्वयोपाधितथा श्रावाभावेन हेतोरसिद्धेस्तन्मते च षड़िन्द्रियवेद्यः कालो दृष्टान्तः, 'विशेषगुणेति, अत्र घटादिनिष्ठगन्धादौ व्यभिचारवार