SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अपि प्रागभावाभावस्य कारणान्तराभाषयान अहारविषयः स्यादित्यर्थः, नद्या इति वाक्यमिदानौं मदीकहावयबुद्धिमाका नदीजलान्वयबुद्धिमाकामञ्चति व्यवहारः स्यादिति भमुदितार्थः, युगपत् स्वजन्यनदोकच्छापरबोधनागभावविशिष्टज्ञानबजन्धनदौजस्तात्रयबुद्धिप्रागभावविशिष्टज्ञानयोरुभयोरेव विषयतासम्बन्धन सञ्चात् विषयतामम्बन्धेन तथाभूत जालन्यैव भवनये तादृशव्यवहारविषयचात् वपददथं ज्ञानपर, वैशियञ्चैककालत्तित्वं । न व युगपत् नथा व्यवहारे इष्टापत्तिरिति वायं। यस्मिन्नन्नथबोधे मात्पर्य नास्त तन निराकाशवव्यवहार स्यैद ममिद्धत्वात् इति भावः । ननु यवहारोपयोग्याकाहालक्षणे वक्रतात्पर्य्यविषयत्वेना-- वयबोधी विशेषणीयः । न चैत्रं यत्र यत्र नात्पर्याप्रमाछाब्दबोधसतबैव निराकासनव्यवहारापत्तिरिति वाच्य । तत्र निराकाशवयवहारस्य सकलप्राचीनसम्मतत्वादिलर नेराइ, 'अपि चेनि । केचित्त 'उभयमाकाझं स्थादित्यस्य नदोस छान्वयबुद्धिमाका नदीजस्तम्भयबुद्धिमाका मच्च स्यादिति यथाश्रुत एवार्थः। न चेष्टा- '. पत्तिमभयवाकाङ्गाविर हे उभयान्वयबोधस्दैवानुपपत्तेरिति वाच्यं । यस्मिन्नन्वयनोधे तात्पर्य नास्ति तकाकानाधमान्यताया एव सर्वसिद्धलादिति भावः । ननु तदुझारगजन्यवकम्तात्पर्यविषयतामास्वयधुद्धिपागभावस्तदुच्चारणअन्यतादृशान्वयबोधे श्राका ति विवक्षशौयं, तथाच तात्पर्याशे धमादेव तबाकाहानम इत्यस्चेराह, (१) सर्वसम्मतत्वादिति ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy