SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ शब्दावतुरौयखण्ड अासत्तवादः । १० ध्याहियते, अनुपयोगात् । अर्थस्यैवान्वयप्रतियोगित्वेनोपयोगित्वात् अावश्यकत्वाच्च । अर्थापत्तेरुपपादकविषयत्वात् । न च शब्दमात्रमुपपादक, अपि व्याप्यं म वेत्यादि विप्रतिपत्तिः, तेन न्यायनयेनापि जातिविशेष- - स्दैव जनकतावच्छेदकतया पदजानजन्यत्वादेर्जनकतावच्छेदककोटावप्रवेशेऽपि न चतिः । श्रचापि विधिको टिनैयायिकानां निषेध-- कोटिरर्थाध्या हारवादिनां प्राभाकराणां, न्यायनऽधि घटवत्तपदज्ञानं विनापि घटस्य भंसर्गविधया सानादावारणाय विशेष्यतात्वेनोपादान, घटनिवृत्तिानं विनापि द्रव्यपदादिना लनणा-- या घप्रकारेपा घटवतो बोधनानण्येति, यदि घ ट्रालादिक पेग पटादौ प्रक्रिग्रहादेव स्नाभाशालम हकारेण द्रव्यादिपदायमादिरूपेण घटादेनिमभ्युपगम्यते तदा तु लाघवज्ञानाजन्यये नापि शाब्दबोधी विशेष इति दिक् । 'न चेति, तनि शेषः, 'अध्याहियते' समयंते, 'अनुपयोगात्' प्रयोजनकत्वात्,(२तथा च पादस्मनो मानाभाव इति भावः । 'अन्वयातियो गित्वेन' अन्वयनोधविषयत्वेन, तदुपस्थिते रेवेति यः, अपिस्थितिद्वारा तस्याप्यपयोगित्वमस्त्येवेत्यन गयादाह,(२) 'श्रावश्यकेति पिधनिन्दोपस्थिति कल्पयित्वापि पिधानरूपपदार्थोपस्थितिकल्पनम्या कत्वाञ्चेत्यर्थः । हेत्वभरमाह, 'अर्थापत्तेरिति ‘अर्थापत्तः' अनुपक्तिकरणकार्यापत्तेः, 'उपपादकविषयकत्वात्' भाचादपपादकमानविषयकत्वात्, तथाधाम्य (१) निष्पयोजनकत्वादिति ख, ग । (२) इत्य खरसादाहेति ग. .
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy