SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 'शब्दाप्रामाणवादा। 'वाको भ्रान्तप्रतारकवाक्ये च व्यभिचारः कथं वा तंत्र संसर्गमा वज्ञानानुमानासम्भवादिति () चेत् । न। यदि तत्र संसर्गप्रमा तदा वेदतुल्यतेत्युक्तं । भाववदद्भुतमिति वाक इत्यर्थः, योग्यतावच लाभाथ 'भ्रानि 'afruit इति प्रकृतैकपदा संसर्गवत्प्रकृतापरपदार्थज्ञानपूर्वकल्लाभावादिति भावः । म 'a arearraarma कथं व्यभिचार: अन्यथा ज्ञातार्थस्यान्यया बुबोधयिषामिकाया: (१) प्रतारणायाः संज्ञानजन्यत्वनियमेन प्रतारणान्यथानुपपच्या एकपदार्थ संमर्गवदः परपदार्थज्ञानम्या पार्श्वस्यापि विषयाबाधात् प्रमारूपस्यावश्यकत्वात् मामान्यतस्तादृश पदार्थज्ञानपूर्वकलस्यैव माध्यत्वादिति वाष्यम् । माध्ये स्वारसिकज्ञानस्य प्रमात्वेन विवचितत्वात् काकतालीयसम्बादत्वादाहार्य्यज्ञानस्य प्रमाणात फलत्वात् गदा 'भ्रान्सप्रतारकताको द्वाभ्यान्तयतारकस्येव वा इति व्युत्पन्या करणापाटवजन्यवाक्य इत्यर्थादिति मन्तव्यं । 'तंत्र' तेषु स्थानेषु, 'संसर्गप्रमा' संसर्गज्ञानं प्रमात्यपर्यन्तानुधावनस्य व्यर्थत्वात् ज्ञानेति, बाधादिति भावः । 'वेदस्यतेति वेदे यथा ईश्वरीयसंसर्गभ्यापूर्वकत्वमादाय माध्यम तथा प्रकृतेऽपीत्यर्थः, यदि न प्रमा - मंदा एतदाक्यजन्यसत्यमसिया तात्पर्य्यघटित हेत्वभावादेव न " लृप्तानानुमानासम्भवादिति क० । (१) कन्यार्थबोधयिषामिकाया इति ख० । irtu. इत्यादिः यतः पाठः ख-ग-चिहितादये नाति । 7.
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy