________________
• समय
आकाङ्क्षा- योग्यतासत्तिश्च ज्ञातोपयुज्यते, अन्यथा ब्दभ्रमानुपपत्तेरिति । उच्यते । श्रर्यज्ञानं प्रवर्त्तकं
व्यभिचार इति भावः । प्रकमिति प्रत्यचखण्डे उत्पत्तिवादे इत्यर्थः । नम श्राकाङ्क्षादिज्ञानं विनापि शब्दश्रवणानन्तरमनुभवद्धिः पदार्थबोध: स वैशेषिकमते कथं स्यात् हेतुविशेष
भूताकाङ्क्षीयज्ञानेनानुमानासम्भवात् श्रसः शब्दोऽवयं मामान्तरमौका tera se श्राकाङ्गेति, भवन्मतेऽपि शाब्दबोधे इति शेषः । 'अन्यथेति यदि ताः स्वरूपमत्यः शाब्दधौकारणामौर्य (1) शाब्दति शाब्दबोधयाकाङ्गादिभ्रमेणानुपपतेरित्यर्थः, स्वरूपमदाकाङ्गादेरभावादिति भावः । यथाश्रुतन्तु न सङ्गते योग्यतायाः स्वरूपसदस्योगिले शाब्दभ्रमानुपपत्तावपि आकाङ्क्षात्योः स्वरूपमदुपयोगित्वे तदिरात् वनि मिचतीत्यादौ शाब्दभ्रमस्थलेऽपि स्वरूप सत्योस्तयोः सत्त्वादिति ध्येयम् । तस्मादमेनेव प्रकारेण सर्वच मन्दात् संसर्गबोधो भविष्यति किं शब्दस्य प्रमाणान्तरत्वनेति वैशेषिकाणां पूर्वजः तत्र गूढाभिमन्धिः समाधानमाह, 'अर्थज्ञानमिति वदन्वावच्छिन्ने तादात्म्यसम्बन्धेन रजतप्रकारकं ज्ञानमित्यर्थः, 'प्रवर्त्तक' हृदं रजतं न वेत्यादि - मंशयाभावप्रयोजकं तादृशसंशयप्रतिबन्धकमिति यावत् यथाश्रुतन्कु न भङ्गन्छते रजतादिनिष्टेष्टसाधनतादिज्ञानम् उपादानप्रत्यचविधया हृदं रजतमित्यादिप्रत्यचस्य प्रद
(1) शब्दधौ कारणानीति शेष इति ।