________________
• शब्दाख्यतुरीयखण्डे शब्दाप्रामाण्यवादः ।
न तु तज्ज्ञानज्ञानं गौरवात् व्यभिचाराच, अतो 'रजतज्ञानवानयमिति ज्ञानं न प्रवर्त्तकं किन्विद रजतमिति ज्ञानं इदमपि ज्ञानं रजतविषयकमिति
S
रजतमित्यादिवाकयशाब्दबोधस्य कापि प्रवृत्त्यनुपधायकत्वात् । ear 'a' arataयसम्बन्धेन रजतादिप्रकारकप्रटत्तिस्वरूपयोग्यमित्यर्थः तथाच प्राचानये तद्विशेव्यक-तत्संसर्गक-तत्प्रकारकप्रति तादृशज्ञानत्वेन शाब्दबोधादिसाधारणेन सामान्यत: कार्य कारणभावान्तराभ्युपगमाच्छाब्दबोधोऽपि तादृशप्रवृत्तिस्वरूपयोग्य इति नामङ्गतिः, एवमग्रेऽपि । 'न तु तञ्जाम: ज्ञानमिति न तु तादृशज्ञानज्ञानमित्यर्थः, 'व्यभिचाराचेति ताज्ञानज्ञानश्वत्वेऽप्युक्रमं प्रयोत्पादाचेत्यर्थः चढाकरपे दर्द रजतमित्याद्यभेदप्रत्यचाध्यायमानायां प्रवृतौ व्यभिचारचित्यर्थः । सामा
म योजयति, 'रजतज्ञानेति रजतपदार्थसर्गवदिदम्पदार्थज्ञानवानियानुमानिकं ज्ञानमित्यर्थः, ज्ञानवानयमिभिधानादमदाक्यमथोत्व लिङ्गकपुरुष रचकानुमानाभिप्रायेणा, प्रकृते तु तादृशज्ञानपूर्वक मिदमिति बोध्यम्, 'दर्द' 'रजतमिति ददं रजतमित्याकारकं ज्ञानमित्यर्थः, श्रर्थज्ञानं प्रवकमित्यचार्थज्ञानपटेन रजतविषयकं ज्ञानमुक्रमिति अशरते, 'इदमपौति, संसर्गविशेषणतया रजतपदार्थव रूपेण रजतस्थापि
(१) सामान्यत उति ख०, ग० ।
¿