SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ LawRTER W.82 -- HOM TIVAH ' Amerion Paek . " ' .. LyrIRL सा কিন্তর্ষি জাঁকাবাজান নলিনী मुकारेण मधमानमान्दादिवाक्यऽपौरुषेयवाभिमानित जोगीडमीमांसकस्वार्थनिश्चयान । न चासौ. मालिः, साभकाभावात् पौरुषेयत्वनिश्चयदशायामपि तस्व. बादकः मन्द इति भावः । पानी कमिययः किं शाब्दप्रमामाचे(१) দ্বিাৰী, জি বা জীন্দিন ঘাবী, জীৰূিণল স্মার্ট কাক मा.२), नाच इत्याइ, 'वेद इति, 'तट्रहितस्यापि' विषयतयाः प्राप्तोMASानरहितस्यापि, 'मामय नि भाब्दबोधजनकत्वानुभवादित्यर्थः, तपय पीत्यादिः, न द्वितीय रत्याह, सदनिश्चयेऽपौति प्राप्नोलबानिय शैत्यर्थः, 'अपौरुषेयवेति पुरुषाप्रणीतयेत्यर्थः, 'गौडेनि, दाक्षिणात्यादीनां वेदाभिज्ञतथा तत्र वेदवचमाभावादमौरुषेयत्वचमोम सम्भवतीति भौडेत्युको 'न चासो धान्तिरिनि, तथाप ধীজিহ্মরাল সানিয়া আমললিঃ বাৰীৰি भावः । अमलाभावे हेतुमाह, बांधकामावादिति विषयानाधादिति भावः । भ्रमवाना देवसरमाइ, 'पौरुषेयत्वेति, 'नयमपादिवाक्याजन्यशाब्दबोधस्य, 'तथासार अपौरुषेयत्वाभिमानदोজঙ্গিলিষামাজাহৰলালবিলা, শম্পা ধনি प्रीत्यौलमनुभयोति. भावः । यहा नपालान्' तथालाप: HERO Fat अब्दमात्र इति • गा ! ...(२) शौकिकबाका इति क० " 3.1.. ...
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy